________________
द्रिय, स्थावर; आतप, उद्योत, तिर्यचद्विक अने तिर्यचायुष्यः ए सोल विना १०४ प्रकृति बधमां होय ।
(बंधाधिकार समाप्त ।)
हवे १४ गुणस्थानोमां उदय कहे छे१२२. उदये सम्यक्त्वमिश्रे अपि ।
उदय एटले अनुभवथी कर्मनु भोगवावु. बंधमा ओघे १२० प्रकृतिमो होय छे. ज्यारे उदयमा समकितमोहनीय अने मिश्रमोहनीय ए ये प्रकृति पण होय छे. एथी उदयमां ओघे १२२ होय छे. १२३. अजिनाहारकद्विकमिश्रसम्यक्त्वोऽ' सूक्ष्मत्रिकातप
मिथ्यात्वोऽनरकानुपूवी कोऽननन्तकषायस्थावरैकविकलाक्षानुपूर्वी त्रिकः समिश्रोऽ मिश्रः ससम्यक्त्वानुपूर्वी चतुष्कोऽ प्रत्याख्याननरतिर्यगानुपूर्वी वैक्रियद्विकसुरनरकत्रिकदौर्भाग्यानादेयद्विकोऽ'तिर्य ग्गत्यायुनी चोद्योतप्रत्याख्यानावरणसाहारकद्विकोऽस्त्यानर्द्धित्रिकाहारकद्विको सम्यक्त्वान्त्यसंहननत्रिकोऽ'हास्यषट्को-5 °वेदसंज्वलनत्रिकोऽ' लोभोऽनृषकाऽन्त्येभद्विकोपान्त्योऽनिद्राद्विकोऽन्त्योऽ'ज्ञानान्तरायपञ्चकदर्शनचतुष्कः सजिनोऽ' 'नौदारिकास्थिरगमद्विकप्रत्येकत्रिकसंस्थानषद्कागुरुवर्णचतुष्क