________________
७
मिश्रकाययोगमा तिर्यंचायुष्य अने मनुष्यायुष्य विना बंध जाणवो। ११५. औपशमिकस्य न देवमनुजयोरायुरयते ।
औपशमिकसम्यक्त्वमां अबते-अविरतगुणस्थानमां देव अने मनुष्यना आयुष्य सिवाय बंध जाणवो । ११६. देशादौ सुरस्य ।
देशविरत आदि गुणस्थानमां देवायुष्य विना बंध जाणत्रो। ११७. लेश्यात्रये नाहारकम् ।। ११८. तीर्थ मिथ्यात्वे ।
प्रथम प्रण लेश्यामां ओघे आहारकद्धिक विमा ११८ प्रकृति बंधमां होय । मिथ्यात्वगुणस्थानमा जिननाम विना ११७ बंधमां होय। ११९. नरकनवकं तैजस्याम् ।
तेजोलेश्यामां नरकत्रिक, सूक्ष्मत्रिक भने विकलत्रिक ए नष विना १११ बंधमां होय । १२०. द्वादशकं च पद्मायाम् ।
पद्मलेश्यामां नरकत्रिक, सूक्ष्मत्रिक, विकलत्रिक, एकेंद्रिय, स्थावर अने भातप ए बार विना १०८ प्रकृति ओघे बंधमां होय । १२१. उद्योतचतुष्कमपि शुक्लायाम् ।
शुक्ललेश्यामां नरकत्रिक, सूक्ष्मत्रिक, विकलत्रिक, एकें