________________
( ४ )
इदम्
युके
स्यात् ।
मनस्तुवं अवलोक्य ।
योगित्वं
श्वर्यएवासीदिति
सम्भव उत्पत्तिर्यस्याः
व्याप्नुवन् ।
तथोक्तः ।
मनस्तु यं २४० ३४ अवलोक्य । एतेन 'निशीथसमये' इति व्यज्यते २४३
१६
एतेनात्यन्ताया सदातृत्वं एतावन्तं समयं विरहं शतवन्त इति तेषामश्मसारसह - शकठिनत्वं युज्यते एतेनात्यन्तायास दातृत्वं प्रेमशून्यत्वं
च,
२४४
९
'अि
२५० १८
योगित्वं प्रार्थनायाश्च पूर्तिसापेक्षत्वं २४४ श्वर्योऽपि नाशोभत भाविमहिना विरहिततयैव तयोः प्रायोsवस्थानात् । इति २४६ २२ सम्भवा उत्पत्तिस्थानानि यस्याः व्याप्नुवन् विषवत्सश्ञ्चरन्निति यावत् २५१ २० तथोक्तः । कुसुमास्तरणे चिरं रमणेन कुसुमानां विमर्दे तत्सुरभिसुरभित इति भावः । यद्वा, - एतेन परस्या नायिकाया: ' पद्मिनीत्वं बोध्यम्, अन्यथा प्रतिदिशमित्यादिवाक्यार्थो न सङ्गच्छेत । तथा च पद्मिनीपायास्तस्याः परिरम्भणकालिकेन विमर्देन पद्मिन्या इव पारे- वलादीनां मलविसर्पणं स्थाने २५१ २१ स्तद्भिन्न
शेषः ।
सुहृदं
अनालम्बनाख्या २५५
जिगमिषामः
आलम्बाख्या जिगमिषामि
शोधनसूचना |
विधेया ।
सन्तिष्ठते ।
पृष्टस्य पङ्क्तौ | इदम्
२३८ ३४ भावो
युक्तो स्यात् । तथोक्तं शुद्धौदनिना " पूर्वानुरागो मानात्मा प्रवासः करुणात्मकः । विप्रलम्भश्चतुर्धा स्यात्पूर्वपूर्वी ह्ययं गुरुः ॥
""
इति ।
२३९ १४
सप्तमीयम् ।
.
वस्तुतः प्रयाणं श्रुत्वैव... मित्राणि...
अभिः ।
यावत् ।
धैर्येण ।
५ करुणः शोकस्थायिको,
२५५ २६ २५५
विधेया
३० । इति ।'
सन्तिष्टति । अत्र २५६ २२ | भर्तृका ए
एव
पृष्टस्य पकौ
भावी २५६ २३ सप्तमीयम् । प्रियसखैः प्रियस्य कान्तस्य सखायः मि त्राणि तथाभूतत्वेनोत्प्रेक्षितानीति यावत् तैस्तथोक्तैः । प्रियवियोगेऽस्थायिभिरित्यर्थः । 'राजाहः सखिभ्यष्टच् ।' ५।४।९५ इति टच् । २५६ २६
अरभिः । प्र
यसखौरिति शेषः ।
प्रिय विरहे पतनशील
तया प्रियमित्रभूतैरि त्यर्थः । २५६-३०।३१।३४ मेदिनी ।
२५६
धैर्येण । लिङ्गवचनविपरि
णामेन प्रियसख्येति यो
ज्यम् । प्रियविरहे तिरोभविष्णुतया प्रियप्रीतिपात्रभूतयेत्यर्थः । २५६ अत्रापि वचनविपरि णामेन प्रियसखेनेति योज्यम् । तथा च प्रियवियोगे हृतसर्वस्वतया स्थायिनेत्यर्थः । अपि२६ ३४ शेषः, प्रियसखत्वसामान्ये तवापि तदनुगमनौ
चित्येन अवश्यं तमनुगन्तुं तव निश्चितत्वे २५६
इति भावः । सुहृदां प्रियसखीभूतानां
३१
वलयादीनां
: तद्भिन्न 'करुणः शोकस्थायिकः,
।' इति । भर्त्तृकयेव
३३
३५
२५६ ३५
२५६ ३६
२५८ २९
२५८ ३१ ५५८ ३४
२५९
७