________________
३६२
संख्या ।
२७
२८
२९
३०
३१
३२
३३
३४
३५
३६
३७
३८
३९
४०
४१
४२
४ ३
४४
४५
४३
४७
४८
४९.
५०
५१
साहित्यदर्पणः ।
ध्वनिनाम |
वाक्यगतः कविप्रौढोक्ति सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । वाक्यगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः प्रवन्धगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । प्रबन्धगतः कविप्रौढोक्ति सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । प्रबन्धगतः कविप्रौढोक्ति सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । प्रबन्धगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । पदगतः कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । पदगतः कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । पदगतः कविनिबद्धवक्तृप्रौढोक्ति सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । पदगतः कवि निबद्धवक्तृप्रौढोक्ति सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । वाक्यगतः कविनिवद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । वाक्यगतः कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । वाक्यगतः कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । वाक्यगतः कवि निबद्धव प्रौढोति सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । प्रबन्धगतः कविनिबद्धवस्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । प्रबन्धगतः कवि निबद्धवकृप्रौढोक्ति सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । प्रबन्धगतः कवि निबद्धव प्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । प्रबन्धगतः कविनिबद्धवक्तृप्रौढोक्ति सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । प्रबन्धगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ।
वाक्यगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । पदगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । पचैकदेशगतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । रचनागतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । वर्णगतो ऽसंलक्ष्य क्रमव्यङ्गयो रसादिध्वनिः । वाक्यगतउभयशक्तिमूलो ध्वनिः ।
सर्वेषां सङ्कलनम् ।
[ चतुर्थ:
तस्य सजातीयेन एवं संसृष्टया विजातीयैश्च सह | दिचतुर्विध संयोगे भेदाः । संयोगे तु ।
२५
२४
२३
२२
२१
२०
१९
१८
१७
१६
१५
१४
१३
१२
११
१०
१
१३२६
१००
९.६
९२
૮.
८४
८०
७६
७२
६८
૪
६०
५६
५२
४८
४४
४०
३६
३२
२८
२४
२०
१६
१२
५३०४