________________
अव्यय
33 - प्रा० तेत्तीसं, अप० तेतीस ।
34 - चोत्तीसं, चउतीस ।
35- पणतीसं, पैंतीस ।
36- छत्तीसं < छत्तीस ।
37 - सततीस < सप्तत्रिंशत् ।
38- अट्ठतीस < अष्टत्रिंशत् ।
40--चालिस, चालीसा (< चआलीसा < चत्तालीसा < चत्वारिंशंत्) * इआलीसं <* एअआलीसं <
41- इआलिस
एकचत्वारिंशत्) ।
पच्चास ।
चतुश्चत्वारिंशत् )
42- बाआलीसं, बेआल (< द्वाचत्वारिंशत्) ।
44-चउआलह, चउआलिस, चउआलीस, चोआलीसइ (<
343
45- पचतालीसह (< पंच चत्वारिंशत्) ।
46- छयायालीसं > छयालीस ।
48-अढ़तालिस (< अठतालिसा < अट्ठअत्तालिसा < अष्टचत्वारिंशंत्)। 50–पण्णास < पञ्चाशत्, पञ्चशत् * पञ्चशत् और पंचत् से
52- बावण, बावण्ण ( द्वापंचाशत् ) ।
60-सट्टि (< सं० षष्ठि )
62-बासट्ठि (< द्वाषष्ठि)
64-चउसट्ठि (< चतुः षष्ठि)
68 – अट्ठासट्ठि (< अष्ट षष्ठि)
70 - सत्तरि, सत्तर < सं० सप्तति, प्रा० सत्तरि ।
71 - एहत्तरि, एहंत्तरिहि (< एक सप्तति ) ।
76 - छेहत्तर (< षट् सप्तति) ।