________________
164
हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि
50. संस्कृतं प्राकृतं चैवापभ्रंशोऽथ पिशाचकी।
मागधी शौरसेनी च षड्भाषाश्च प्रकीर्तिताः ।। प्राकृत लक्षण । 51 भाषा षट् संस्कृतादिकाः। भाष्यन्ते भाषाः संस्कृत, प्राकृत, मागधी,
शौरसेनी पैशाच्यपभ्रंश लक्षणाः । अभिधान चिन्तामणि (का० 2, श्लो०
199) 52. षड्भाषा सा प्राकृती च शौरसेनी च मागधी ।
पैशाची चूलिका पैशाच्यपभ्रंश इति क्रमात् ।। षड्भाषाचन्द्रिका-26 53. अपभ्रंशस्तु यो भेदः षष्ठः सोऽत्र न लक्ष्यते ।
देश भाषादि तुल्यत्वान्नाटकादावदर्शनात्।
अनत्यन्तोपयोगाच्चाति प्रसङ्ग भयादपि। प्राकृतचन्द्रिका । 54. संस्कृतेनैव कोप्यर्थः प्राकृते नैव चापरः ।
शक्योवाचयितुंकश्चिदपभ्रंशेन वा पुनः ।। पैशाच्या शौरसेन्या च मागध्याऽन्यो निबध्यते । द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन ।।
अभिधानचिन्तामणि (का० 2, श्लोक० 199) 55. संस्कृते प्राकृते चैव शौरसेने च मागधे । पैशाचकेऽपभ्रंशे च लक्ष्यं लक्षणमादरात् ।।
विवेकविलास 38, श्लो० 13 56. संस्कृतं प्राकृतं चैव शौरसेनी च मागधी । पैशाचिकी चापभ्रंशं षड्भाषाः परिकीर्तिताः ।।
काव्यकल्पलतावृत्ति 4.8 57. शब्दार्थों ते शरीरं, संस्कृतं मुखं, प्राकृतं बाहुः, जघनमपभ्रंशः, पैशाचं
__पादौ, उरो मिश्रम्। काव्यमीमाँसा-पृ० 6 58. 'तस्य चोत्तरतः संस्कृताः कवयो निविशेरन् । पूर्वेण प्राकृताः कवयो । पश्चिमे-नापभ्रंशिनः कवयः। दक्षिणतो भूतभाषाकवयः।
काव्यमीमांसा-पृ० 54 59. पुरानी हिन्दी पृ० 8-प्रकाशन नागरी प्रचारिणी सभा-वाराणसी।