________________
अपभ्रंश भाषा
163
र-2-11
समुल्लाव सरिसं मणोहरं । (एल० वी० गान्धी-अपभ्रंश काव्यत्रयी
भूमि०-पृ० 97-98)। 42. देशेषु देशेषु पृथग्विभिन्नं न शक्यते लक्षणतस्तु वक्तुम् । लोकेषु यत्स्यादपभ्रष्ट संज्ञं ज्ञेयं हि तद्देश विदोऽधिकारम् ।।
विष्णुधर्मोत्तर-7/3 43. अपभ्रष्टं तृतीयञ्च तदनन्तं नराधिप? देशभाषा विशेषेण तस्यान्तो नेह विद्यते ।।
विष्णुधर्मोत्तर-अ0 3 खण्ड 3 । 44. संस्कृतं प्राकृतं तस्यापभ्रंशो भूतभाषितम् । इति भाषा चतस्रोऽपि यान्ति काव्यस्य कायताम् ।।
___ वाग्भटालंकार-2-11 अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम्। वाग्भटालंकार 2-3 । 46. देशस्य कुरु मगधादेरुद्देशः प्रकृतत्वं तस्मिन् सति स्व स्वदेश सम्बन्धिनी भाषा निबन्धनीयेति। इयञ्च देशगीश्च प्रायोऽपभ्रंशे निपतीति'।
नाट्यदर्पण-124 पद्यं प्रायः संस्कृत-प्राकृतापभ्रंश-ग्राम्य भाषा निबद्ध भिन्नात्यन्त्य वृत्तसर्गाश्वास सन्ध्यवस्कन्ध कबन्ध सत्सन्धि शब्दार्थ वैचित्र्योपेतं महाकाव्यम् । अपभ्रंश भाषा निबद्ध सन्धि बन्धमब्धि मथनादि, ग्राम्यापभ्रंश भाषा निबद्धावस्कन्धकबन्धं भीमकाव्यादि।
काव्यानुशासन हेमचन्द्र-8/330-7। 48. भाषा का इतिहास-श्री भगवद्दत्त बी० ए०-प्रकाशन लाहौर | 49. मागध-दाक्षिणात्य तदपभ्रंशप्राया साधु शब्द निबन्धना हि ते... | पृ०
239-किमुत यानि प्रसिद्धापभ्रष्ट-भाषाभ्योऽप्यपभ्रष्टतराणि 'भिक्खवे' इत्येवमादीनि द्वितीया बहुवचन स्थाने ह्येकारान्तं प्राकृतं पदं दृष्टम्, न प्रथमा बहुवचने संबोधनेऽपि। "संस्कृत' शब्द स्थाने ककारद्वयं संयोगोऽनुस्वारलोपः...प्राकृतापभ्रंशेषु दृष्टः, न डकारापत्तिरपि ।तन्त्रवार्तिक कुमारिल-पृ० 237 पूना
47