________________
प्राकृत
79
संदर्भ
1. भाषा के आधार पर काव्यों का भेद दण्डी ने किया है
तदेतद वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिश्रञ्चेत्याहुरार्याश्चतुर्विधम् ।।
काव्यादर्श 1-32 2. शब्दार्थों सहितौ काव्यं गद्यं पद्यञ्च तद्विधम् । संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा।।
काव्यालंकार 1-16 3. संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः । शक्यो वाचयितुं कश्चिदपभ्रंशेन वा पुनः ।।
कण्ठाभरण 4. प्राकृत संस्कृत-मागध-पिशाच भाषाश्च सूरसेनी च। पष्ठोऽत्रभूरिभे दो देश विशेषादपभ्रंशः ।।
काव्यालंकार 2-12 5. 'प्रकृतेः संस्कृतादागतं प्राकृतम् (वाग्भटालंकार 2/2)
संस्कृत रूपायाः प्रकृतेरुत्पन्नत्वात् प्राकृतम्' (काव्यादर्श की प्रेमचन्द्र तर्कवागीश कृत टीका 1, 33) प्रकृतिर्योनि शिल्पिनीः । पौरामात्यादि लिङ्गेषु गुणा साम्य स्वभावयोः प्रत्ययात् पूर्विकायां च। (अनेकार्थ संग्रह 876-7)। वररुचि प्राकृत प्रकाश भूमिका, पृ० 2, संकलयिता-डा० पी० एल० वैद्य। रूद्रटीय काव्यालंकार की टिप्पणी (2-12) 'सकल जगज्जन्तुनांव्याकरणादिभिरनाहत संस्कारः सहजो वचन व्यापारः प्रकृतिः तत्र भवं सैव वा प्राकृतम्। 'अरसि वयणे सिद्धं देवाणं अद्धभागहा वाणी' इत्यादि वचनाद् वा प्राक् पूर्व कृतं प्राक्कृतं