________________
रसगडापरः।
७५ मसात् । भावचमत्कारप्रकर्षाद्वावध्वनित्वम् । रसस्तु तत्र व्यज्यमानो ऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम् । चमकाररहितरसव्यक्तौ मानाभावात् । रसे हि धर्मियाहकमानेनानन्दांशावि. नाभावस्य प्रागेवावेदनात् । . अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यजकस्वम् । तथापि देशकालवयोवस्थादिनानापदार्थघटिते. पद्यवाक्यार्थे तथाप्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्बणाविषयचित्तवृत्तित्वं तत्त्वम् । भावादिचर्वणायामतिप्रसङ्गवारणाय चर्वणाविषयतेति चित्तवृत्तिविशेषणमिति वाच्यम् । . 'कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् । . ... अपि नीलोत्पलमालां बाला व्यालावलि किलामनुते ॥ इत्यत्र हालाहलसहशत्वप्रकारज्ञाने अतिव्याप्तेः । तस्य विपलम्मान भावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात् , चित्तवृत्तित्वाच । नाप्यखण्डम् । तत्त्वे मानाभावात् । अत्रोच्यते-........................ विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्त्वम् ॥.....
यदाहुः–'व्यभिचार्यञ्जितो भावः' इति । हर्षादीनां च सामाजिकगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः, सापि रसन्यायेनेति केचित् ।
व्याप्तेरेव च । तद्विशेषणवे व्यञ्जकलविशेषणत्वे । अस्तु वा प्राधान्येनेति । स्सं प्रति गुणीभूतत्वेऽपि वाच्यातिशायिखात्तद्धनिलं राजानुगम्यमान विवहनप्रवृत्तभृत्यस्येव रसापेक्षयापि हि अस्य प्राधान्यमस्ति । अत एव न भावध्वनिविलोप इति भावः । तथापि उक्तस्थलेऽव्याप्त्यापत्त्यभावेऽपि । तथापि विभावानुभावभिन्नले सति [शब्दभिन्नले सति ] रसव्यजकलमित्युक्तावपि । भिनले सतीत्युपलक्षणं शब्दभिन्नत्वे सती. यस्यापि । नापीत्यस्य वाच्यमित्यत्रान्वयः । चर्वणा आखादः । चर्वणायामतीति । रसाभिव्यजकचित्तवृत्तिवस्य तस्यां सत्त्वादिति भावः । कालागुरुद्रवं नितरां हालाहलवद्विजानती सा बाला नीलोत्पलमालामपि व्यालावलिं किलामनुत इत्यन्वयः । तस्य ज्ञानस्य । चित्तवृत्तित्वाश्चेति । अत्रैवानुभावभिन्नत्वे सतीति विशेषणदाने को दोष इति चिन्त्यम् । अखण्डं भावलमिति शेषः । तत्त्वे अखण्डत्वे । विशेष्यमात्रोको तेषां शब्दवाच्यत्वे तत्त्वापत्तिः। अतः विभावादीति । तावन्मात्रोको रसेऽतिप्रसङ्ग इति समुदितमुपात्तम् । अधितोऽभिव्यको व्यभिचारी भाव इत्यर्थः । स्थायिभावेति । प्रति