________________
रसगङ्गाधरः।
ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च पृथग्भावनामपेक्षन्ते, किं तु रसचर्वणायामेव सुसुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो युक्तः। यथा'कस्तूरिकातिलकमालि विधाय सायं
मेरानना सपदि शीलय सौधमौलिम् । प्रौढिं भजन्तु कुमुदानि मुदामुदारा
___ मुल्लासयन्तु परितो हरितो मुखानि ।' इत्थमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरूपिता दोषाः ।
'एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता। माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा ॥ व्युत्पत्तिमुनिरन्ती निर्मातुर्या प्रसादयुता ।
तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम् ॥' अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि । यथा वा'आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं __ भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते
हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति ॥' अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम् । अन्यथा तु परिपाकभङ्गः स्यात् ।
भवतीत्यर्थः । अनुन्नतेति । अनुन्नतविस्तारतया चेत्यर्थः । सुसुखमत्यन्तसुखं यथा तथा । क्वचित् 'सुखम्' इत्येव पाठः । सौधमौलिं सुधानिर्मितप्राकारो+प्रदेशम् । मुदा प्रौढिमित्यन्वयः । उपसंहरति-इत्थमिति । प्रसङ्गादृत्तिं निरूपयति-एभिरिति । माधुर्यभारेण भङ्गुरोऽत एव सुन्दरः पदानां वर्णानां च विन्यासो रचना यस्यां सा। निर्मातुर्युत्पत्तिमुद्रिन्तीत्यन्वयः । प्रसादगुणेन युता । गृहीतः परिपाको रसचर्वणा यस्यां सा । कीर्णं व्याप्तम् । श्रियं शोभाम् । तन्वी कृशा । अस्या वैदाः । भङ्गमुदा
७रस०