________________
रसगङ्गाधरः । ब्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव । प्रतिपायोद्भटत्वानुद्भटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात् । - यथा... 'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव. मृद्वीकामधुमाधुरीमदपरीहारोद्भुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
- नो चेद्दुष्कृतमात्मना कृतमिव खान्ताबहिर्मा कृथाः ॥ -----... ___ अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गों न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्यत्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता । प्रसादेन चार्थव्यक्तेरिति । अर्थगुणेष्वपि श्लेषः । ओजस आद्याश्चत्वारो भेदाश्च वैचित्र्यमात्ररूपा न गुणान्तर्भावमर्हन्ति । अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्यागुणभेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर्माधुर्यम् , अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्यामावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, खभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अनवीकृतत्वामङ्गलरूपाश्लीलग्राम्यभमप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन खभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश्च खीकरणेन च गतार्थानि । समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः । प्रतिभाया अपि काव्यगुणत्वापत्तेः ।
बकष्टत्रयोस्त्यागादिति । अत्रेदं चिन्त्यम्-कष्टलमोजोव्यञ्जकवर्णवम् , सुकुमारलं माधुर्यव्यजकवर्णखम् । तथा चानयोः परस्पराभाववाभावात्कथं तेनान्यस्यान्यथा सिद्धिरिति । अर्थव्यक्तरित्यस्य गतार्थतेत्यस्यानुषः । इतिः शब्दगुणान्तर्भावादिसमाप्तौ । अन्यथा वैचित्र्यमात्ररूपलेऽपि गुणान्तर्भावे गुणमेदापत्तरिति । एतेन चमत्कारानुगुणवरूपस्य वैचित्र्यस्य गुणवसाधकतेत्यपास्तम् । कान्तिश्चेत्यस्यैतानीति शेषः । अनधिकपदेसारभ्योकानीति तदर्थः । क्रमेणाह-अधिकेति । अर्थव्यक्तः संग्रहायाह-वभाविति । कान्तेराह-रसेति । प्राधान्ये रसखमन्यथा रसवदलंकारत्वमिति भावः। समाधिस्त्विति । ज्ञानरूप इत्यर्थः । तस्यात्मगुणवादिति भावः। तदाह-कवीति । न तु गुण इति । अर्थस्य तत्कारणमिति शेषः । प्रतीति । तस्या अपि विषयतासंबन्धेन