________________
५१४
काव्यमाला |
तदरुणिम्नो बाधस्तदा तत्राप्यपरस्तद्गुणः इमं केचित्पूर्वरूपमामनन्ति । यद्यप्युल्लासेऽप्यन्यदीयगुणेनान्यस्य गुणाधानमस्ति, तथापि तत्रान्यदीयगुणप्रयुक्तं गुणान्तरं चूर्णादिक्षारताप्रयुक्तं हरिद्रादेः शोणत्वमिवाधीयते । प्रकृते तु जपाकुसुमलौहित्यं स्फटिक इवान्यदीयगुण एवान्यत्रेति ततोser भेदः ।
इति रसगङ्गाधरे तद्गुणप्रकरणम् ।
अथातद्गुणःतद्विपर्ययोऽतद्गुणः ॥
यथा
'कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव हृदयमत्यन्तमृदुलम् । मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ॥'
अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम् खगुणत्यागाभावस्त्वार्थः । उत्तरार्धगते दृष्टान्ते तु खगुणत्यागाभावः शाब्दः, परगुणाग्रहणं त्वार्थम् । न चायमवज्ञाया नातिरिच्यते । उल्लासविपर्ययो ह्यवज्ञा । तद्गुणविपर्ययश्चातद्गुण इति प्रतियोगिभेदादेव भेदस्य सिद्धेः । 'अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्वसमत्वाभ्यां द्वैविध्यम्' इति सर्वस्वकारः । तस्यायमाशयः - अपकृष्ट संबन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्यानाः धायकत्वादनलंकारतैवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति । अन्ये तु — 'अवान्तरचमत्कारविशेषस्याभावाद्वैविध्यमपि न' इति वदन्ति । अन्ये तु – 'सति गुणग्रहूणहेतावुत्कृष्टगुणवस्तु संनिधाने तद्गुणग्रहणरूपकार्याभावात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेदः, न त्वलंकारान्तरम् । कार्यका
प्राग्वदाह - अथेति । सर्वरूपं तदाख्यम् ॥ इति रसगङ्गाधर मर्मप्रकाशे तद्गुणप्रकरणम् ॥
प्राग्वदाह — अथेति । उक्तखरूपात्खरूपान्तरमाह - सतीति । शङ्कते -कायेति । सतीत्यस्य यत इत्यादिः । स च विरोधश्च ॥ इति रसगङ्गाधरमर्मप्रकाशेऽतद्गुणप्रकरणम् ॥