________________
५०८
काव्यमाला।
'हिंसाप्रधानः खलु यातुधानैर्यानीयतापावनतां सदैव ।
रामानियोगादय सापि वन्या विन्ध्यस्य धन्यास्त मुनेः सतीव ॥' भत्र दोषेण दोषः पूर्वार्धे, द्वितीयाधं तु गुणेन गुण इति विशेषः । यथा वा__.. 'भूषितानि हरेभक्तैर्दूषितानि पराङ्मुखैः ।।
खकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ।' अनोत्तरोत्तरव्यापकतया तथेति विशेषः । 'श्वपाकानां वातैरमितविचिकित्साविचलितै
विमुक्तानामेकं किल सदनमेनःपरिषदाम् । मुदा मामुद्धत जननि घटयन्त्याः परिकरं
तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥' अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धाः श्रीगङ्गायाः श्लाघ्यत्वं गुणः। यथा वा
'श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं
कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्रावंश्रावं मम तु पुनरेवंविधगुणा
नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ इहापि प्राग्वदेव । किं तु व्यङ्गयः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम् । नालंकारान्तरत्वभूमिमारोहति' इत्येके । 'लौकिकार्थमयत्वा-- दनलंकार एव' इत्यपरे ।
इति रसगङ्गाधर उल्लासप्रकरणम् ।
अथावज्ञातद्विपर्ययोऽवज्ञा॥
वन्या वनसमूहः । मुनेरिति । गौतमस्याहल्येवेत्यर्थः । श्वपाकाश्चण्डालाः । परिकर कटिबन्धनम् । श्ववृत्तिः सेवा । खत् खाम् । भूमिं स्थानम् ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लासप्रकरणम् ॥