________________
• ५०४
काव्यमाला। अथ प्रहर्षणम्. साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् ॥ ... ... इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभीप्सितार्थलाभ इत्येका विधा । वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्यधिकतरार्थलाभ इत्यपरा । उपेयसिद्ध्यर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम् । क्रमेणोदाहरणानि'तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्याः शयितः पराड्मुखः । किं मूञ्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सखजे ॥' .
अत्र यत्नसामान्यशून्यस्यापीष्टलाभः। ... 'केलीमन्दिरमागतस्य शनकैरालीरपास्येजितैः
- सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥' अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्यधिकतरसुखप्रदः कामुकस्य भामिनीकर्तृकः खकरकर्मकस्तत्कुचाधिकरणक आसङ्गः । न चात्र तृतीय भेदः शङ्कचः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुपस्थितेः । यथा वा-:
.....
.. . 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । । . लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ ..
अत्र प्रहर्षणद्वितीयभेदः स्फुट एव । अननुरूपसंबन्धमादाय विषमालंकारश्च । तत्र सहेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयिणोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणिभगवदुभ
नाच्च । निदर्शनायामुभयोरुपादानं नियतम् , अत्र तु नेति भेदः । अत एव क्क सूर्य इत्यादौ वाक्यार्थनिदर्शना वेति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे ललितालंकारप्रकरणम् ॥ . प्राग्वदाह-अथेति । तत्र तयोर्मध्ये । यथासंख्येनाह-विधेति । मात्रस्यानु