________________
रसगङ्गाधरः ।
४८१ इत्यत्रापि ं । नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः । इहान्यदप्यवधेयम् — यत्राधाराधेयतत्संबन्धक्रमेषु कचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः । यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्विदलंकारः । अत एव ' श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशकृता, 'प्रागर्णवस्य हृदये . वृषलक्ष्मणोsथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वखकृता च निदर्शितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलोकस्थया देवतया पयोधिस्थया सुघया च वाचो वाङ्माधुर्यस्य चामेदो लोकसिद्धस्तादृशक्रमो वा । एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पुरा - भवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्वं घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव ।
इति रसगङ्गाधरे पर्याय प्रकरणम् ।
•
अथ परिवृत्ति:परकीययत्किंचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किंचिद्वस्तुसमर्पणं परिवृत्तिः ॥
क्रय इति यावत् । सा च तावद्विविधा – समपरिवृत्तिर्विषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा — उत्तमैरुत्तमानां न्यूनैर्न्यनानां चेति । विषमपरिवृत्तिरपि तथा — उत्तमैर्न्यनानां न्यूनैरुत्तमानां चेति । क्रमेणोदाहरणानि -
‘अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणाम् । युक्तमेतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥'
अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव ।
त्रापि नोकरीत्या पर्याय इति शेषः । लौकिकोक्तिमात्रमिति । अत्रेदं चिन्त्यम् - गभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनलेन कविना पुलिनत्वारोपे उदाहरणत्वं सम्यगेव ॥ इति रसगङ्गाधरमर्मप्रकाशे पर्यायप्रकरणम् ॥
प्राग्वदाह - अथेति । तथा द्विधा । बिम्बफलं तत्सदृशम् । प्रविकचेति । प्रवि
४१ रस०