________________
रसगङ्गाधरः।
४६१
एवं श्लेषातिशयोक्त्याधुपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावादननुवर्तमानस्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः। ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिक्ताः, काञ्चनस्येव कङ्कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्तेर्बहु व्याकुलीस्यादिति परस्परच्छायामात्रानुसारिणो भिन्नविच्छिचयो भिन्ना एवेत्यपरे।
इति रसगङ्गाधरे व्याघातप्रकरणम् । अथ शृङ्खलामूला अलंकाराः
तत्र,
पतिरूपेण निबद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरसिन् , उत्तरोत्तरस्य वा पूर्वपूर्वसिन्संसृष्टं शृङ्खला ॥ __ तच्च कार्यकारणताविशेषणविशेष्यतादिनानारूपम् । इयं च न खतन्त्रो. ऽलंकाराः । वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । नास्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिष्वनुप्राणकतया स्थितोऽप्यभेदांशः समानधर्माशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । सावयवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्वतन्त्रालंकारतया न स्यात् । नहि विशेषनिर्मुक्तं सामान्यमस्ति येन विविक्तो विषयः स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः।
सैव शृङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला ॥ तत्र पूर्वं पूर्व कारणं परं परं कार्यमित्येका । पूर्वं पूर्व कार्य परं परं कारणमित्यपरा । यथाक्रमेण यथा
'लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ॥'
झाधरमर्मप्रकाशे व्याघातप्रकरणम् ॥