________________
रसगङ्गाधरः।
४४३ रिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम् । आलं. कारिकनये तस्यापि जन्यत्वस्येष्टेः । लक्षणे कार्यकारणपदयोरुपलक्षणत्वस्योक्तत्वाच्च । 'गोत्रोद्धारप्रवृत्तोऽपि' इत्युदाहरणे तु 'विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावना' इति पञ्चमविभावनालक्षणांकान्तत्वाद्विभाव. नयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । गोत्रोद्धारविषयकप्रवृत्तेगोत्रोद्भेदरूपकार्ये विरुद्धत्वात् । सिद्धान्तेऽपि विभावनाविशेषोक्त्योः संकर एवात्रोचितः । 'नेत्रेषु कंकणं' इत्यादौ कंकणत्वनेत्रालंकारत्वयोwधिकरमत्वेन प्रसिद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं मोहनिवर्तकत्वमोहजनकत्वयोरपीति । ननु तवापि विरोधाभासेनैवोपपत्तेविभावनादिकल्पनानर्थक्यमिति चेत्, न । दत्तोत्तरत्वात् ।
इति रसगङ्गाधरेऽसंगतिप्रकरणम् । अथ विषमालंकारःअननुरूपसंसर्गो विषमम् ॥
अनुरूपमिति योग्यतायामव्ययीभावः । अनुरूपं यत्र न विद्यत इति विगृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते । योग्यता च युक्तमिदमिति
बन्धशब्दे श्लेषः । गोत्रायाः पृथिव्याः । गोत्राणां पर्वतानाम् । जन्यत्वस्येष्टेरिति । जन्यत्वेऽपि चिकीर्षायाः कृत्यान्यथासिद्धतया कार्यजनकखे मानाभावः। अधिकरणान्तर्भावे सा चिकीर्षाया अहेतुत्वात् । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणे व्यभिचारात् । एवं च वैयधिकरण्यं विरुद्धमेव न । किं चात्र न तत्कार्यकारणवैयधि. करण्यकृतचमत्कारः, अपि बन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेत्यर्थस्य सर्वसंमतलेन ततो भेदौचित्यात् । किं च पूर्वोदाहरण इवानयोः कार्यकारणयोर्विरोधस्य दुःसमाधानलेन नात्र सः । आपाततो विरुद्धखेन भासमानमेवेति तत्पूर्वासंगतिरिति चिन्त्यम् । पञ्चमविभावनेति । विरुद्धत्वेन प्रसिद्धयोरेव सेति केचित् । किं चोपालम्भरूपेऽस्मिन्वचसि विरुद्धकृतिमानकृत एव चमत्कारः, तत्र तु विरोधनिवृत्तिकृतो. ऽपीति महान्विशेषः । विरोधाभासत्वमुचितमिति समान विभक्तिकाभावात्सामानाधिकरण्यस्य शब्दादप्रतीतेरभेदस्याभानाञ्च चिन्यमिदम् । ययोर्विरोधप्रतीतिस्त्रयोरर्थान्तरमादायापि सामानाधिकरण्यप्रतीतेश्च ॥ इति रसगङ्गाधरमर्मप्रकाशेऽसंगतिप्रकरणम् ॥ प्राग्वदाह-अथेति । तत्रान्तरप्रसिद्धार्थनिरासायाह-योग्यता चेति । द्विती