________________
रसगाधरः। इति प्राचीनपद्येऽपि शऊरावणौ मानमदमुक्तौ जाताविति व्यङ्ग्यमपि मानमदमोकमात्रस्य व्यङ्ग्यत्वे पर्यवस्यति । धशस्याभिधागोचरत्वात् । एवं च यो व्यङ्गयांशः स न कदापि रूपान्तरपुरस्कारेणाभिधीयते, यश्चाभिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाद्यञ्जनव्यापारानाश्रय एवेति व्यङ्गयस्य प्रकारान्तरेणाभिधानमसंगतमेव । तस्मात्कार्यादिमुखेनोक्तमिव पर्यायोक्तम् । तेनाक्षिप्तमित्येवार्थः । प्राचीनधर्मिणोऽपि ययङ्ग्यत्वमुक्तं तद्वैयञ्जनिकबोधविषयस्य समस्तवाक्यार्थस्यैव व्यङ्ग्यत्वमित्यभिप्रायेण । तत्र च विवेके क्रियमाणे केचिदभिधामात्रस्य गोचराः पदार्थाः केचिच्च व्यक्तिमात्रगोचरा इति । अभिनवगुप्तपादाचार्यास्तु-पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यङ्ग्येनोपलक्षितमुक्तमभिहितं पर्यायोक्तम्' इति योगार्थ लक्षणं चाहुः । तेषामयमाशयः-यदि पर्यायशब्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षितार्थतावच्छेदकातिरिक्तधर्मपुरस्कारेणाभिहितमिति योगार्थः स्यात् । तथा च 'दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः' इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसङ्गः । न च व्यङ्ग्यं यत्र तेन प्रकारेणोक्तं तत्पर्यायोक्तमिति वाच्यम् । व्यङ्ग्यस्य योगार्थानन्तर्गतत्वात् । न च योगार्थानन्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम् । एवं तर्हि व्यङ्ग्यस्य लक्षणप्रवेशावश्यकत्वे पर्यायशब्देन व्यङ्ग्यस्यैव ग्रहीतुमुचितत्वात् । व्यङ्गयेन ह्युपलक्षितमुक्तं प्रकारान्तरेणैव भवतीति
अस्यां चेति । पर्यायोक्तौ चेत्यर्थः । हरिरिन्द्रः । इत्याह-शकैरेति । प्रकारान्तरेणाभिधानमसंगतमेवेति । अत्राहुः-औपाधिकभेदेन घटाकाशादिषु मेदप्रतीतिवत्तत्तद्धर्मरूपोपाधिमेदेन धर्मिणोऽपि भेदाद्यङ्ग्यस्याभिधाविषयलमस्येव । यद्वा व्यङ्ग्यतावच्छेदकापेक्षया वाच्यतावच्छेदकं यत्र चारुतरमिति लक्षणतात्पर्यम् । प्राप्ताप्राप्तविवेकेन तथैव तात्पर्योन्नयनादिति । अतिरिक्तप्रकारेणेत्यस्य व्याख्या व्यङ्ग्येनेति । न च व्यङ्ग्यं यत्र तेनेति । व्यङ्ग्यतावच्छेदकातिरिक्तधर्मपुरस्कारेण वाच्यमित्यर्थः । प्रकृते च पुण्डरीकाक्षपदस्य भगवति योगरूढलेन तस्य न व्यङ्ग्यसमिति भावः । व्यङ्ग्यस्यैव ग्रहीतुमुचितत्वादिति । सर्वखकृदाशयवर्णनावसरोकानुपपत्तिपरिहारायेत्यर्थः । व्यङ्ग्येन ह्युपलक्षितमिति । अन्यत्र हि वाच्यं केव- .