________________
रसगङ्गाधरः।
१०७
प्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव तत्र सादृश्याद्यन्यतमप्र. कारेणेति विशेषणमुपात्तमिति विभावनीयम् ।
एतेन 'द्वयोः प्रस्तुतत्वे प्रस्तुताङ्कुरनामान्योऽलंकारः' इति कुवलयानन्दाद्युक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्भ- - जीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकृदावेदितत्वात् । इदं तु बोध्यम्-अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम् । द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम् । कार्यकारणभावसामान्यविशेषभावमूलास्तु चत्वारः प्रकारा गुणीभूतव्यङ्ग्यस्यैव भेदाः । अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात् । अथ
'आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्त । संकोचमञ्चति सरस्त्वयि दीनदीनो
___ मीनो नु हन्त कतमां गतिमभ्युपैतु ॥' अत्र क्षीणराजादि तदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेऽप्रस्तुतप्रशंसैवेति निर्विवादम् । यदा तु सरोवृत्तान्तो राजवृत्तान्तश्चेत्युभयं प्रस्तुतं तदापि प्रागुक्तदिशा सैव । यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणी
भ्रमरः । मात्रं कात्स्यै । अत एवेत्यस्य यत इत्यादिः । उपेक्षणीयमिति । अत्रे चिन्त्यम्-अप्रस्तुतशब्देन मुख्यतात्पर्यविषयीभूतार्थातिरिक्तो गृह्यते इत्यत्र मुख्यवं नाम यदि प्रस्तुतवं तदा तदुभयोरपि तुल्यमर्थोद्देश्यत्वम् । एवमपि प्राचामप्रस्तुतेनेति पदवैयापत्तिः । एतावता विशेषणालंकारान्तरखानङ्गीकारे साधारणविशेषणमहिना प्रस्तुतस्य स्फूर्त्या समासोक्तिः । असाधारणविशेषणमहिना तत्स्फूर्ती व्यङ्ग्यरूपकमिति बदुक्तविषयविभागस्याप्युच्छेदापत्तिः । दीपकगुम्फयोर्दृष्टान्तप्रतिवस्तूपमयोश्च मेदानापत्तिश्चेति । प्रस्तुतत्वे तु ध्वनित्वमिति । इदमपि चिन्त्यम्-'मलिनेऽपि रागपूर्णा' इत्यादौ प्रतीयमानार्थारोपमन्तरेण भ्रमरसंबोधनस्य तस्य तद्वृत्तिश्यामलादौ दोषादेवीच्यस्यानुपपद्यमानतया व्यङ्गयेनैव तदुपपत्तश्च गुणीभूतव्यङ्ग्यताया एवौचित्यात् । प्रस्तुताकुरलक्षणं तु मुख्यतात्पर्यविषयीभूतप्रस्तुताङ्कुरस्यातादृशेन प्रस्तुतलं प्रापितेन ध्वननमिति बोध्यम् । अथेति शङ्कायाम् । इयमप्रस्तुतप्रशंसा । जीवातोस्तस्यास्तादृशा