________________
३९२
काव्यमाला। . अयमेवाभङ्गात्मको यथा___ 'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः । निजसेविजाड्यनाशनचतुरो हरिरस्तु भूतये भवताम् ।।'
ARTISTOTR" विशेष्ययोरश्लिष्टत्वे यथा 'जाड्यहरणो विष्णुः सूर्यश्च वः पातु' इति तस्यैव शेषे कृते । अर्थश्लेषो यथा
'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान् ।
गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥' एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः । 'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता ।
सुन्दरि तवाननाग्रे कमलामा विगलितप्रतिभा ॥' अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्लेषाविषयत्वात् । कमलाभेति विशेष्यांशे अधिकमिति विशेषणांशे च सभङ्गः, अन्यत्राभङ्गः ।
अप्रकृतयोविशेष्ययोरश्लिष्टत्वे यथात्रैव 'कमलायाः कमलस्य च शोभा गलिता तवाननस्याग्रे' इत्युत्तरार्धनिर्माणे । प्रकृताप्रकृतोभयविषयो यथा_ 'अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन ।
अत्यन्तमाकासितकृष्णवर्मा भीष्मो महात्माजनि माघतुल्यः ।।
करकलितेत्यादि । करो हस्तः किरणश्च । चक्रं सुदर्शनं कालचक्रं च । अम्बरमाकाशो वस्त्रं च । तमो राहुरन्धकारश्च । जाड्यमज्ञानं मूर्खत्वं च । हरिः सूर्यो विष्णुश्च । अयं प्रकृताप्रकृतोभयाश्रितः । जाड्येति । निजसेवीत्यस्येत्यादिः । समर्थ इत्यने शेषो बोध्यः । शुद्धश्लेषं तृतीयमुदाहरति-अथैति । अर्जुनस्य गुरुरित्यत्र च गुरुपदं श्लिष्टं पर्यायपरिवृत्तिसहं च शिक्षकादिपदोपादानस्यापि संभवादिति बोध्यम् । एवं च गुरुरुपदेष्टा बृहस्पतिश्च । उपसंहरति-एवमिति । अप्रकृतविषयमुदाहरतिहरीति । हरिविष्णुः सूर्यश्च । करो हस्तः किरणश्च । अधि अतिशयेन के इत्यधिकम् । अव्ययीभावः। जले इत्यर्थश्च । सङ्गादिति । पञ्चम्यन्तमतुलरागेत्सत्राप्यन्वेति । कमलामा कमलकान्तिर्लक्ष्मीकान्तिश्च । विगलितप्रतिभा निःसारा । अन्यत्र हरिकरादौ । अत्रैव उक्तपद्य एव । अलमिति । अलमत्यन्तम् । हीति निश्चयेन ।