________________
३३४
काव्यमाला।
य॑स्योदाहरणम् , 'यदि सन्ति' इति तु न युक्तम् । वैधम्र्योदाहरणं हि प्रस्तुतधर्मिविशेषोपारूढार्थदााय खाक्षिप्तखव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थस्य कथनम् । प्रकृते च यदि सन्ति तदा खयमेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति । नपत्र द्वितीयार्धेन तत्सजातीयोऽर्थो निबध्यते । निबध्यते च खयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः । शपयेन न विभाव्यते, किं तु खयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात् । नहि वैधम्ये प्रकृतानुरूप्यं जातुचिद्धटते । व्याघातात् । तस्मात्साधये॒णैवेदमुदाहरणं संगतम्, न वैधम्र्येण । न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यान कथं नाम तद्धटित उत्तरवाक्यार्थः साधर्म्यमहतीति वाच्यम् । खयमित्यत्राकृष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्यार्थे निवेशितत्वात् । अत्यन्तायोगव्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात्।
'सन्तः खतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते ॥' अत्र खतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधयं, तथा 'यदि सन्ति-' इति पद्येऽपीति नञ्मात्राश्रयणादेव वैधयं जगदे । न तु निपुणतरं निरीक्षितमायुष्मता । यदि तु 'यदि सन्ति-' इति पद्यस्य 'नहि कस्तूरिका-' इत्याद्युत्तरार्धं
खत एवेत्यर्थवर्णनं तत्र खत एवेयंशो न वाच्यः । किं लाक्षेपलभ्यः । आक्षेपेण च 'मार्मिकः को मरन्दानाम', इति भवदुदाहृतेऽपि मधुव्रतं विना को जानाति मधुव्रत एव जानातीत्यर्थप्रतीतेवैयधिकरणोदाहरणलं न स्यात् । अस्तु वा एवकारापकर्षणेन न परत इति प्रस्तुतवाक्यार्थः । तथापि व्यतिरेकसजातीयार्थनिबन्धनादन्वयसजातीयार्थानिबन्धनाच्च विद्वानेवेत्यादिवदस्यापि वैधयॊदाहरणपरता । न वाक्षिप्तव्यतिरेकसजातीयानिबन्धन एव वैधोदाहरणवमिति राजाज्ञास्ति । तस्माद्युक्तमित्यन्तं सर्वमयुतमिति बोध्यम् । अयुक्तखमेवोपपादयति-वैधयोदाहरणं हीति । जातुचित् कदाचित् । नन्वेवकारस्यात्यन्तायोगव्यवच्छेदार्थकलेन कथमाकर्षणमत आह-अत्यन्तेति । साधर्म्यणैवेदमुदाहरणमित्युक्तदृष्टान्तपूर्व द्रढयति-सन्त इति । विद्यमाना इत्यर्थः । कथं तर्हि तैस्तथोक्तमत आह-नमिति । जगदे कथितवान् । आयुष्मता