________________
रसराङ्गाधर
उदाहरणम्'आपद्गतः खलु महाशयचक्रवर्ती ..
विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता
.ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥' .... अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते । यथा वा
विश्वाभिरामगुणगौरवगुम्फितानां . रोषोऽपि निर्मलधियां रमणीय एव ।
लोकंपृणैः परिमलैः परिपूरितस्य ... .. कालागुरोः कठिनतापि नितान्तरम्या ।'
मायां गगनाधिकरणकभानुकर्तृकशोभाविशिष्टभूम्यधिकरणकवत्कर्तृकशोमेति बोधः । वै. शिष्ट्यनियामकसंबन्धश्च खकर्तृसदृशकर्तृकत्वमेव । संबन्धविशेषतात्पर्यप्राहको च यथातथाशब्दौ । नैवं प्रकृते स्मरणान्तर्भावेणोपमानोपमेयभावः । किं तु तादृशपद्मसदृशं तादृशमाननमित्येव । न च वाक्यार्थोपमायां तादृशशोभाश्रयभानुसदृश ईदृशशोभाश्रयस्वमिति बोधः । क्रियाविशेषणस्य प्रथमान्तार्थस्योपमानलेनान्वयायोगात् । प्रतिवस्तू. पमायां तु तादृशसंबन्धद्योतकपदाभावाद्गम्यतैवौपम्यस्येति विशेषः । यद्वा वाक्यार्थोपमायां तादृशसंबन्धोऽपि यथातथापदद्योत्सवात्प्रकार एव । 'यत्र वाक्यद्वयगतानां पदार्थानां सर्वेषां परस्परसाम्यं तत्र प्रतिवस्तूपमा' इति शरदागमकृतः । आपद्गत इति । अत्रोदाहरणे आपद्गतः सत्पुरुषोऽपूर्वोदार्यवान् खकीर्तिवादित्यर्थविशेषरूपे न कालागुरोदृष्टान्तता । यथा पर्वत एतद्वहिमान् एतद्भूमात् इत्यत्र महानसस्य । तस्मात्कालागुरुरूपदृष्टान्तेन तद्वृत्तिसामान्यधर्मावच्छिन्नयोर्व्याप्तिसिद्धौ ‘यत्सामान्ययोर्व्याप्तिस्त्रदिशेषयोः' इति न्यायेन पूर्वोक्तविशेषनियमसिद्धिः । उपमा चापगतः सत्पुरुषो दहनमध्यगतकालागुरुसदृश इति । साधारणधर्मश्च बिम्बप्रतिबिम्बभावापन्नापूर्वीदार्यलोकोत्तरपरिमलविशेषणकं विस्तारणम् । न वस्तुप्रतिवस्तुभावापन्नम् । एवं वैयधिकरण्येऽपि व्यतिरेक आक्षिप्यते । तत्र च पूर्वोत्तरीत्या एकविशेषेऽपरविशेषस्य दृष्टान्तवाभावात्तवृत्तिसामान्यावच्छिन्नव्यतिरेक आक्षिप्यते । सिद्धे च तसिंस्खद्विपरीतदृष्टान्तेन तादृशसामान्यावच्छिन्नान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायेन तादृशविशेषावच्छिन्नकाव्योकान्वयनियमसिद्धिरिति बोध्यम् । विश्वाभिरामेति । जगद्रमणीयेत्यर्थः । गुम्फि