________________
रसगङ्गाधरः ।
३१५ तदपि न । 'अत्रैव 'स्पृशन्तीवेन्दुमण्डलम्' इति कृते कोऽलंकारः । उत्प्रेक्षेति चेत्, तह वादेरभावाद्गम्योत्प्रेक्षेयमुचिता । इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात् । ' त्वत्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्' इति त्वदुक्तगम्योत्प्रेक्षायाः 'सौधाट्टानि ' इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात् । तथा हि ' त्वत्कीर्तिर्' इत्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षेति नये स्वर्ग संबन्धित्वरूपानुपात्तधर्मनिमित्तेयम् । कीर्ती स्वर्गङ्गा कर्मकप्रवेशकर्तृ। त्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूतभ्रम - णभ्रान्तत्वरूप हेतुत्प्रेक्षेति नये तु तादृग्गमनतादात्म्याध्यवसितखर्गङ्गाप्रवेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । 'सौधाप्राणि-' इत्यत्र परमो - र्ध्वदेश संयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेश वृत्तित्वरूपानुपात्तधर्मनिमित्ता । तादृशस्पर्श कर्तृत्वोत्प्रेक्षायां तु परमोधर्ध्वदेश संयोगरूपानुपात्तधर्मनिमित्तेति । इयमपि गम्योत्प्रेक्षैव । तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशमुदाहरणमुचितम् । यथास्मदीयं 'वीरध्वनिभिर् - ' इत्यादि सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम् ।
तैरेव अप्पयदीक्षितैरेव । तदपि नेति । सिद्धान्तविरोधादिति शेषः । तमेवाह-अत्रैवेत्यादिना । नन्वन्यसंमतत्वेऽपि तथा न मम संमतमत आह-त्वत्कीर्तिरिति । इत्यस्य चेति । उत्प्रेक्षाया इति । षष्ठीति भावः । ननु तस्या भूमण्डले बहुदूरगमनेऽपि स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा तत्र न संभवतीत्यत आह- स्वर्गेति । विशेषेति कीर्तावित्यादिः । तादृशेति । खर्गगमनेत्यर्थः । परमोर्ध्वति । गृहाग्राणामित्यादिः । इयमपि गम्योत्प्रेक्षैवेति । अत्रेदं चिन्त्यम् - ' नूनं मुखं चन्द्रः' इत्यादी नूनंपदाभावे प्रतीयमानस्य रूपकस्यानापत्तेरुत्प्रेक्षाया आपत्तेश्व । ' त्वत्कीर्तिभ्रमण - श्रान्ता' इत्यत्र तु बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा कीर्तौ स्वर्गङ्गाप्रवेशकर्तृत्वोत्प्रेक्षयावश्यं स्वीकार्या । अन्यथा भ्रमणश्रान्तत्वरूपविशेषणवैयर्थ्यापत्तेः । तद्वत्प्रकृते उत्प्रेक्षासाधकं नास्ति येन तथा स्यात् । भ्रमणश्रान्तत्वरूप हेतूत्प्रेक्षायां तु न कश्चिद्दोषः । स्वर्ग संबन्धिवं स्वर्गगमनं स्वर्गङ्गाप्रवेशरूपोपात्तो वा धर्मो निमित्तमिति बोध्यम् । उदाहरणमिति । संबन्धातिशयोक्तेरिति भावः । दुःखयोरि