________________
रसगङ्गाधरः। अथ फलोत्प्रेक्षा'दिवानिशं वारिणि कण्ठदने दिवाकराराधनमाचरन्ती ।। वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपक्तिरेषा ।' अत्र वक्षोजत्वमवयववृत्ति । जातिस्तत्प्रत्ययार्थः । त्वतलोः प्रकृतिप्रवृत्तिनिमित्ते भावे विधानात् । स एव चात्र तपश्चरणक्रियायाः साहजिकजलावस्थानाभिन्नतयाध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते । न चात्र प्राप्तिक्रियामन्तरेण जातेः शुद्धाया अफलत्वाक्रियाया एव फलत्वमिति वाच्यम् । प्राप्तेः संसर्गतया तबारैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव–'ब्राह्मण्याय तपस्तेपे विश्वामित्रः सुदारुणम्' इत्यादयः प्रयोगाः। गुणफलोत्प्रेक्षा यथा'हालाहलकालानलकाकोदरसंगतिं करोति विधुः ।
अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [गतः] ॥' अत्र विरहिवाक्येऽभ्यसनक्रियायास्तुमुना फलत्वं लभ्यते । एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम् ।
इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः । वस्तुतस्तु नैषां चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव । चमत्कारवैलक्षण्यं पुनर्हेतुफलखरूपात्मकानां त्रयाणां प्रकाराणामेवेति । प्रागुदाहृतेष्वेव पद्येषु वाचकानामिवादीनां त्यागे प्रतीयमाना । अर्थसामर्थ्यावसेयत्वात् । न तु व्यङ्ग्येति अमितव्यम् । तस्याः प्रकृते प्रसङ्गाभावात् । ।
दिगिति । उपदर्शितेति शेषः । अथ क्रमप्राप्तां फलोत्प्रेक्षामाह-अथेति । तत्रादौ जातिफलोत्प्रेक्षामाह-दिवेति । कण्ठदने कण्ठप्रमाणे । अवयवेति । स्तनेत्यर्थः । स एषेति । जातिरूपतलर्थ एवेत्यर्थः । अफलत्वादिति । तस्यानित्यवादिति भावः । क्रियायाः प्राप्तेः । संसर्गतयेति । तथा च लक्षणा नेति भावः । अन्यथा यथाकथंचित्फलखानङ्गीकारे । उक्तार्थे द्रढयति-अत एवेति । ( वियोगेति । ) अत्र सुखरूपगुणस्य फलनोत्प्रेक्षणं स्पष्टमेव । हालेति । विषभालनेत्रसाणां संगतिमित्यर्थः । तदीयां विषादीयाम् । प्राचामलंकारसर्वस्वकारादीनाम् । मेवेत्यस्य बोध्यमिति शेषः । एवं वाच्याप्रपञ्चमुक्खा प्रतीयमानामाह-प्रागिति । एवं धर्मिखरूपो