________________
२४६
काव्यमाला |
दुर्वृत्ते शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहनकिंचनजने देव त्वमेको भुवि ॥'
अत्र शक्तिनियन्त्रणेऽपि बुधत्वशुक्रत्वादीनि बुधाद्यभेदरूपाणि राजनि
च्यज्यन्ते ।
यथा वा
‘अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥"
अर्थशक्तिमूलो यथा
' कस्तूरिकातिलकमालि विधाय सायं मेरानना सपदि शीलय सौधमौलिम् ।
प्रौदिं भजन्तु कुमुदानि मुदामुदारामुल्लासयन्तु परितो हरितो मुखानि ॥'
अत्र त्वदीयमाननं कलङ्कचन्द्रिकाविष्टचन्द्राभिन्नमिति रूपकं कुमुदविकासादिना ध्वन्यते । न तु आन्तिमान् । कुमुदानां हरितां चाचेत`नत्वात् । न चाचेतनेषु मुदामसंभवादत्यवश्यं कुमुदादिषु चेतनत्वारोपेण भाव्यम्, तेन च भ्रान्तिसिद्धिरिति वाच्यम् । मुत्पदस्य विकासे लाक्षणिकत्वात् ।
इदं वा विविक्तमुदाहरणम् -
‘तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम् । वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥' इहापि वदनं चन्द्र इति गम्यते ।
शुक्रत्वं च । माङ्गल्यं शोभनत्वमङ्गारकत्वं च । गौरवं श्रेष्ठत्वं बृहस्पतित्व च । दुर्वृत्ते शनितां अशनितां च । वज्रत्वं मन्दत्वं चेत्यर्थः । राजत्वं नृपलं चन्द्रत्वं च । मित्रत्वमातलं सूर्यखं च । नियन्त्रणेति । प्रकरणादिति भावः । धारासारेत्यत्र 'स कीचकैः ' इतिबदासारपदं संपातमात्रपरम् । व्याख्यातमिदम् । पूर्व विशेषणेष्वेव ध्वनिः, अत्र तु विशेष्येऽपीति पूर्वतो मेदः । सार्वभौमश्चक्रवर्ती दिग्गजश्च । सोधमोलिं गृहशिखरम् । मुदां विकासानाम् । उदारामतिशयिताम् । हरितो दिशः कः । विविकं आन्तिमद