________________
रसगजाधरः।
त्वविशेषणवैयर्थ्य च । भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात् । अपि च 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इति कुवलयानन्दे त्वयोक्तायामपहृतावतिप्रसङ्गः । अत्र सुधांशौ सुधांशुत्वनिहवेऽप्यारोपविषयस्यानिहवात् । न चेदं रूपकमेवेति वाच्यम् । त्वदुक्तिविरोधापत्तेः । यच्चाप्युक्तमव्यङ्ग्यत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नहि व्यङ्ग्यत्वालंकारत्वयोर्विरोधोऽस्ति । प्रधानव्यङ्ग्यरूपकवारणाय पुनरुपस्कारकत्वं विशेषणमुचितमित्यसकृदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्ग्यरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रापि प्रसङ्गाच्च । यच्च 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादि प्राचीनरुक्तं तचिन्त्यम् । अपहृत्यादावुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रसङ्गात् । अथोपमानोपमेययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योपमानतयावच्छेदकावच्छिन्नाभेद
अत्र निषेधप्रतियोगिविधया निर्दिष्टलादिदं चिन्त्यम् । न च तथा निर्दिष्टवेऽपि पुरस्काराभावः । तर्हि तावत्पर्यन्तविवक्षाबोधनार्थमेवानिहते इति विशेषणसाफल्यादिति बोध्यम् । तावतैव उक्तार्थकनिर्दिष्टे इति विशेषणेनैव । इदं चिन्त्यम् । आहार्यचविशेषणस्य निर्दिष्टे इति विशेषणलब्धार्थकथनतात्पर्यकलात् । अतिशयोक्तौ लक्षणमाहात्म्याज्जायमानज्ञानस्यानाहार्यस्यैव जायमानवेन तावतैव वारणात् शक्यतावच्छेदकलक्ष्यतावच्छेदकयो नमिति खल्लिखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुप. स्थितत्वान्न तद्बुद्धराहार्यत्वम् । किं च चन्द्रवृत्तिगुणवत्त्वलक्ष्यतावच्छेदकस्य चन्द्रवस्य च मिथो विरोधाभावेन न बाधप्रतिसंधानम् । मुखत्वेन मुखं लक्ष्यत इति वश्रद्धेयमेव । रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाद्यञ्जना वा जायमाना ताद्रूप्यप्रतिपत्तिराहार्यैवेति दीक्षिताशय इति दिक् । अपहृतौ पर्यस्तापहृतौ । विषयस्य सुधांशोः । इदमपि चिन्त्यम् । उपमेयोपमादीनां वैचित्र्याविशेषेणालंकारान्तरत्ववदिहाप्युपपत्तेः । मतान्तरेऽप्यमेदादिकृते चमत्कारे रूपकम् , निह्नवादिकृते तस्मिंस्तु सेति विषयविभागसंभवात् । चमत्कारित्वस्यालंकारसामान्यलक्षणप्राप्तवात्समुदितस्यालंकारलेनांशे रूपकत्वे इष्टापत्तेश्चेति दिक् । चित्रमीमांसायामप्पयदीक्षितोक्तमन्यदपि खण्डयति-यच्चापीति । इदमेव प्रागुक्तं रूपकलक्षणमेव । नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्रधानेति । नन्वेवमपि विनिगमनाविरहात्तथोक्तिरत आह-अनलमिति । मन्मते तु तेनैवोभयोरिणमिति भावः । प्रकाशोक्तिं खण्डयति-यच्चेति । तथापि उक्तार्थाङ्गी
२० रस.