________________
काव्यमाला।
एतस्यैव किंचित्पदव्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः ।
'द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा । सदैवार्द्राणि चेतांसि सुधेव सुमहात्मनाम् ॥' 'वामाकल्पितवामाङ्गो भासते भाललोचनः ।
शम्पया संपरिष्वक्तो जीमूत इव शारदः ॥' अत्र जीमूतगतो भालस्थलोचनप्रतिबिम्बो नोपात्त इति न्यूनत्वम् । 'भगवान्भवः' इति कृते तु बिम्बस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधुः ।
'विष्णुवक्षःस्थितो भाति नितरां कौस्तुभो मणिः ।
अङ्गारक इवानेकतारके गगनाङ्गणे ॥' अत्र तारकाणां बिम्बाभावादाधिक्यम् । 'विष्णोर्वक्षसि मुक्तालिभासुरे भाति कौस्तुभः' इत्यर्धे तु न दोषः । अत्र विशेषणविशेषणयोर्मुक्तालितारकागणयोर्बिम्बप्रतिबिम्बभावेन वक्षोगगनाङ्गणयोर्विशेषणयोबिप्रतिबिम्बभावः । तन्मूला चोपमा। . .
'रराज राजराजस्य राजहस करस्थितः ।
हस्तनक्षत्रसंसक्त इव पूर्णो निशाकरः ॥' अत्र रराजेति प्रतिपाद्ये भूतकालावच्छिन्नक्रियाविशेषे राजहंसस्यान्वय इव न निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य ।
'रणाङ्गणे रावणवैरिणो विभोः शराः समन्ताद्वलिता विरेजिरे । निदाघमध्यंदिनवर्तिनोऽम्बरे सहस्रभानोः प्रखराः करा इव ॥'
सुपचेलिमं असन्तपक्वम् । आदिकारणेति । 'अप एव ससर्जादौ तासु बीजमवा. सृजत्' इति श्रुतेस्तत्त्वमिति भावः । अत्र प्रमाणत अनानुरूप्यम् । तयोरत्यन्तवैलक्षण्यात् एतत्पोषकमपि सुपचेलिममिति विशेषणम् । पक्कस्यात्यन्तसूक्ष्मसात् । किंचि. त्पदेति । इवप्लवत्पदयोरित्यर्थः । 'सरसीव समाभाति प्लवब्रह्माण्डमण्डलम्' इति यावत् । अयमेव प्रमाणतोऽननुरूपताख्य एव । द्राक्षेति । अत्र पूर्वार्धं लिङ्गोदाहरणम् । उत्तरार्ध लिङ्गसंख्योदाहरणम् । वामेति । वामया पार्वत्या कल्पितं खीकृतं वामाङ्गं यस्य सः । शम्पया विद्युल्लतया । जीमूतो मेघः । राजराजस्य कुबेरस्य । म निशाकरस्येति । तदीयक्रियाविशेषस्य वर्तमानखात् । निशाकरस्याकल्पस्थायिखात् । एवमग्रेऽपि बोध्यम् । धर्मस्य क्रियाविशेषस्य । अस्यैवोदाहरणान्तरमाह-यथा वेति । एव