________________
१८२
काव्यमाला। पंमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम् । इयं च शतशः प्रागेवोदाहृता । मालारूपनिरवयवा यथा
'आह्लादिनी नयनयो रुचिरैन्दवीव ___ कण्ठे कृतातिशिशिराम्बुजमालिकेव । आनन्दिनी हृदि गता रसभावनेव
सा नैव विस्मृतिपथं मम जातु याति ॥' यथा वा'कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी ।
विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥' पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु बिम्बप्रतिबिम्बभावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः । अत्राधिकदीप्तिरूपे वाक्यार्थे उपमे उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य, निष्कलङ्कताभिव्यञ्जकत्वेन भस्सीभवनहेतुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्बिता । मालारूपत्वं चात्रैकोपमेयकानेकोपमासामानाधिकरण्यात् । समस्तवस्तुविषया सावयवा यथा'कमलति वदनं यस्या मलयन्त्यलका मृणालतो बाहू ।
शैवालति रोमावलिरद्भुतसरसीव सा बाला ।' यथा वा'ज्योत्स्नाभम हसिता सकलकलाकान्त[कान्त]वदनश्रीः । राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥'
तस्य द्वैविध्यादेव । इयमपि उपमापि । तत्र तासां मध्ये । इयं च केवलनिरवयवा च । ऐन्दवीति । ऐन्दवी रुचिरिवेत्यर्थः । यातुनिवासेति । राक्षसनिवासेत्यर्थः । द्वितीये तमुपपादयति-अत्रेति । द्वितीयपद्य इत्यर्थः। सूर्यमण्डलस्येति । लङ्काप्रतिबिम्बिते. त्यत्रान्वयः । अमायां रावणवधे सति प्रतिपदि सीतानिगम इत्येकदेशकालावच्छिन्नलं बोध्यम् । सामानाधिकरण्यादिति । उपमान्तरनिरपेक्षवान्निरवयवत्वमित्यपि बोध्यम् । कमलतीति । अत्र चतुषु उपमानादाचारे क्विम् । ज्योत्स्नेति । ज्योत्स्नाभ