________________
काव्यमाला।
वाक्यार्थतेति शङ्यम् । विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः परमुखनिरीक्षकत्वात् । स्यादपि तस्या अपि प्राधान्यम् , यदि वारिवाहे निष्करुणत्वादिबोधकं किंचिदपि स्यात् । 'नापि खमस्य । वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा खमभावप्रशमेनासूयया च सहास्य संकरः। इदं तु नोदाहार्यम्_ 'गाढमालिङ्गय सकलां यामिनीं सह तस्थुषीम् ।
निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ॥' ... ___ विबोधस्य चेतनापदवाच्यत्वात् । यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालावुपभोगार्थ दत्त्वा यथोचिते काल एकामुपभुज्य कालान्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात् ।
परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषोऽमर्षः॥ प्राग्वत्कारणानां कार्याणां च क्रमेण विभावानुभावत्वम् । उदाहरणम्'वक्षोजागं पाणिनामृश्य दूरे यातस्य द्रागाननाजं प्रियस्य ।
शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ।' इह त्वाकस्मिकस्तनाग्रस्पर्टी विभावः। नयनारुण्यनिर्निमेषनिरीक्षणे
हि यतः। तस्मिन्विबोधे । तस्या अप्यसूयाया अपि । खप्नस्य वाक्यार्थतेति शङ्कयमित्यस्यानुषङ्गः । जलाहरणकर्तृवेन बोधकवारिवाहशब्दस्य सत्त्वात् , अत आह-अस्तु वा स्वप्नभावेति । इदं वक्ष्यमाणम् । सकलां यामिनीमभिव्याप्य सह स्थितवती निद्रां गाढमालिङ्गयाथ च प्रातस्तां विहाय स चेतनामालिलिङ्गेत्यन्वयः । नन्वेवं विबोध. भावध्वनिखाभावेऽपि कस्येदमुदाहरणम् , अत आह-यथेत्यादि । प्राग्वद्विबोधवत् । कारणानां परकृतावज्ञादीनाम् । कार्याणां मौनादीनाम् । आमृश्य संस्पृश्य । जोषं जोषमिति । निर्निमेषं दृष्ट्वा दृष्ट्वेत्यर्थः । जोषमेव तूष्णीमेव । भामिनी की । अत्रादिसंग्राह्यविभावानुभावयोः सत्त्वमित्याह-इह विति । इदं च निर्निमेषनिरीक्षणं सेवा.