________________
काव्यमाला।
...उदाहरणम्- ...
, 'हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । . तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥' विरहोऽत्र विभावः । अङ्गक्षेपादिरनुभावः।
भीरो!रसत्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्वासः॥ अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः । , यदाहुः
औत्पात्तिकैर्मनःक्षेपस्त्रासः कम्पादिकारकः ।' उदाहरणम्'आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती।
आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥ अत्र पत्या खवचनाकर्णनं विभावः। पलायनमनुभावः। न चात्र लज्जाया व्यङ्गयत्वमाशङ्कनीयम् । शैशवेनैव तस्या निरासात् । इदं वा विविक्तमुदाहरणम्-... 'मा कुरु कशां कराने करुणावति कम्पते मम खान्तम् ।
खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि ॥' एषा भगवतो लीलागोपकिशोरस्योक्तिः । निद्राविभावोत्थज्ञानं सुप्तम् ॥
खप्न इति यावत् । अस्यानुभावः प्रलापादिः । नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य । अनिदंजन्यत्वात् । यत्तु प्राचीनैः 'अस्या
भवो ज्वरादिप्रभवः । तदुदन्तेति । नायकोदन्तेत्यर्थः । मुखे इत्येकवचनेनैकवातैव सर्वाभिरुच्यत इति ध्वनितम् । तदलाभाईन्यं दृष्टौ । भीरोर्भयशीलस्य । सत्त्वं प्राणी। स्फूर्जथुर्वज्रनिर्घोषः । औत्पातिकैरुत्पातसूचकै?रसत्त्वदर्शनादिभिः । मनःक्षेपश्चित्तवत्तिविशेषः । केलीरभसेन क्रीडाराभस्थेन । नायकोक्तिरियम् । आराङ्करम् । ततोऽचिरस्थायिलेन विद्युच्छोभालाभः । 'पत्या तत्कर्तृकम् । 'शब्दानुशासनमाचार्येण' इतिवत्प्रयोगः । शैशवेनैवेति । बालापदबोध्येनेत्यर्थः । तस्या लजायाः । एवं च मूले कुठारान तदाशङ्केति भावः । ननु बालापदं न शैशवबोधकम् , किं तु विशेषबोधकमतं आह-इदं वेति । कशां ताङनरजुम् । वस्तुतस्त्वाभावादाह-लीलेति । अनि