________________
(४४)
(१) ॐ ह्रीं श्रीं ऐं नमः । लक्षसपाद जपः। सवा बाजनो भय २वो. (२) ॐ ह्रीं श्रीं क्लीं ह्यौं नमः । जापलक्ष: । १ सानो भय श्वो. (४५) ॐ ह्रीं श्रीं र्क्स वद वद वाग्वादिनी भगवती सरस्वती ऐं नमः ।
રોજ ૧૦૮ વાર ગણીએ, ઘણી વિદ્યા આવે, દીવાળીમાં ૧૨।। સાડાબાર હજારનો જાપ કરવો. છ મહિને શારદા પ્રસન્ન થાય.
(४६) ॐ नमो हिरीए बंभीए सिज्झउमे भगवइ एसा महइ महाविज्जा । ॐ ऐं ह्रीं बंभी महाबंभी नमः । करजाप लक्षः जाति पुष्प सहस्त्रबत्तीस दशांश होम: । ततः सरस्वती वरं ददाति । श्री पालत्तय विधेयम् ।
1
(४७) ऐं ह्रीं श्रीं क्लीं हभ वद वद वाग्वादिनी । भगवती । सरस्वति । तुभ्यं नमः । भूलमंत्र छे. (४८) ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनी भगवती तुभ्यं नमः ।
ગુરુવારથી ચાલુ કરી રોજ ૧૦૮ વાર ગણવો.
(४९) ॐ ह्रीं सरस्वती क्लीं वद वद वाग्वादिनि । भगवती । ब्राह्मि । सुंदरि । सरस्वतीदेवी मम जिह्याग्रे वासं कुरु कुरु स्वाहा ।
રોજ ૧ માળા છ માસ સુધી ગણવાથી અવશ્ય વિદ્યા ચડે.
(५०) ॐ ह्रीं श्रीं ऐं वद वद वाग्यादिनि । भगवति । सरस्वति । अर्हन्मुखवासिनि । ममास्ये प्रकाशं कुरु कुरु स्वाहा ।
રોજ ૧૦૮ વાર ગણવાથી જ્ઞાન ચડે, બુદ્ધિ તીક્ષ્ણ થાય.
(५१) ॐ ह्रीं सरस्वती क्लीं वद वद वाग्वादिनी ह्रीं सरस्वत्यै नमः । રોજ સવારે ૧ માળા ગણવી.
(५२) ॐ ऐं श्रीं सौं क्लीं वद वद वाग्वादिनी । ह्रीं सरस्वत्यै नमः । ઉપર પ્રમાણે
(५३) ॐ ह्रीं श्रीं क्लीं वद वद वाग्वादिनी भगवती सरस्वत्यै नमः । બ્રાહ્મમુહૂર્ત્ત ૧૦૮ વાર ગણવાથી દેવી સંતુષ્ટ થાય છે.
(५४) ॐ ह्रीं श्रीं क्लीं ब्लूं वद वद वाग्वादिनी ह्रीं नमः ।
રોજ ૧૦૮ વાર ગણવો.
(५५) ॐ नमो सरस्वती बुद्धिबलवर्द्धिनि । कुरु कुरु स्वाहा ।
पूर्वहिशाभां साडा (१२।।) जार भरनो भय पुरी, या मंत्रने ( भागा ) हाथभां
કનકકૃપા સંગ્રહ
२८८