SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ७. निषेदुषीं राज्ञी दृष्ट्वा दास्योऽपि सपत्नीवृत्तं कथयिष्यन्त्योऽधस्तस्थुः । . ८. ब्राह्मणेभ्यो दत्तसर्वस्वो रघुः प्रत्यग्रागतायार्थिने धनं दित्सुः कुबेरात्तन्निष्क्रष्टुं चकमे । कुबेरस्तु तेनाभियास्यमानमात्मानं प्रेक्ष्य स्वयमेव तस्य कोशे धनवृष्टिं पातयामास । तत्सर्वं धनमात्मने ददिवांसं रघु वक्ष्यमाणामाशिषं सोऽर्युवाच । ४. आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते। ! पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ १०. ततो रघुः पुत्र प्रापाजं नाम । तं कतिभिः संवत्सर्विवाहयोग्यदशं ज्ञात्वा ससैन्यमिन्दुमतीस्वयंवराय विदर्भान्प्रस्थापितवान् । ११. मार्गे नर्मदारोधस्येकरात्रमुषितवतस्तस्य सेनानिवेशो वन्यगजत्वमृषि शापात्समापेदानेन केनचिद्गन्धर्वेण तुमुलश्चक्रे । १२. तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । निवर्तयिष्यन्विशिखेन कुम्भे जघाच नात्यायतकृष्टचापः ॥ १३. स विद्धमात्रः स्वीयं दिव्यं रूपं प्राप । ततः प्रजहुषेऽप्यात्मन उपचक्रुषेऽजाय संमोहनाख्यमस्त्रं ददौ । १४. एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु । १५. एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् । १६. तं नगरोपकण्ठे तस्थिवांसंतदागमनहष्टो विदर्भनाथः प्रत्युज्जगाम नगरं चानीय सर्वां सक्रियां चकार। १७. त्रैलोक्यदीपके देवे लोकान्तरमुपेयुषि । तमस्तान्तमभूद्विश्वं क सुखी महदापदि ॥ प्रश्न-२ गुतीनु संस्कृत ४२२.. 'નિષાદ કે જેણે ક્રૌંચ પક્ષીની જોડમાંથી એકને મારી નાંખ્યું હતું (ન) તેને वाल्मिीमे ॥५पो. ४ २०४९भारतेने सो आयो मापवावयनमाप्यु तुं (प्रति + श्रु) तेने ऋषिसे આશીર્વાદ દીધો. visपो या पारावती ४ानी तैयारीमा u (गम् : इ) त्यारे विरे તેમને શિખામણ દીધી. ૪. તેણે શહેર બાળ્યું તે પહેલાં તે સેનાપતિએ તેમાંથી બધા બૈરા છોકરાને બહાર સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ! ૨૬૯ પાઠ - ૨૬ १.
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy