SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ વિશેષણ भूगरनु - निर्मूल सम२ - अमृत (अमृ k 5. भू..), | અવ્યવ अमर 30 ५९ - अद्यापि સ્વાધ્યાય પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો १. काशीं गन्तुकामः श्रीनगरान्निरगात्पण्डितः सह परिवारेण। २. भगो अर्यमा सविता पुरधिर्मह्यं त्वादुर्गार्हपत्याय देवाः। उ. तस्मिन्गुर्वनुचरे गृहं प्रविष्टे यूयं किमधुनोदस्थात । गुरुरयमिति मत्वा। ४. अस्मिन्निर्जने वने नष्टमश्वमियन्तं कालमन्विष्यन्नपि न समासदम् । ५. इदमाम्रफलं वृक्षादपप्तत् । यदि रोचते गृहीत्वा स्वादस्व । ६. हे गङ्गे ! यदीदृशेभ्यः पापेभ्यो मामुददीधरस्ततः सत्यमनाथशरणमसि विष्णुपदपङ्कजोद्भवासि । ७. प्रातरारभ्य पञ्चसप्ततिं वृक्षानसिचाम । ८. वत्सस्य मरणेन तद्विषयकाः सर्वे मनोरथा मेऽध्वसन्। ४. क्रीडार्थमुपवनमगमतां दंपती तयोनिवृत्तयोरात्मनः करुणवार्ता कथय। १०. इयं बालिका दुःखवार्ता श्रुत्वामुहत् । आश्वासयैनामुदकेन च सिञ्च। ११. इमं ग्राममागच्छन्तौ भवनिर्दिष्टे गहने वने नानापक्षिगणसमाकुलं महावटवृक्षं तमदर्शाव। १२. उपाध्यायो देवानपूपुजदधुनातिथयो यथेष्टं भुञ्जताम् । . १३. अस्मिन्मण्डपे समाहृतान्ब्राह्मणानहमजगणम् । पञ्च शतानि तेषां वर्तन्ते । एतेभ्योऽधुना दक्षिणां दातुमारभस्व। १४. मच्चिन्तिता सरणिर्वरीयसेऽधिकारिणे नारुचदतः स तां निरास्थनवीनां च स्वयं कल्पितां प्रावीवृतत् । १५. किं यूयमवोचत । पुनरपि कथयत नाहमवहितोऽभूवम् । १६. प्रातिष्ठिपत्स बोधार्थं कुम्भकर्णस्य राक्षसान् । १७. राघवस्यामुषः कान्तामाप्तैरुक्तो न चार्पिपः । १८. मुष्टिनाददरत्तस्य मूर्धानं मारुतात्मजः । 38 સુ. સં. મદિરાઃ પ્રવેશિકા દg: ૨૩૨ શકશા પાઠ - ૨૨ TET
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy