SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् ॥ १७. वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ १८. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ १८. संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥ २०. यदि सत्याभिसंधस्त्वं राजन्रामं प्रवासय । नव पञ्च च वर्षाणि निर्जने गहने वने ॥ २१. युधिष्ठिरस्तु कौन्तेयो मयमाहूय सत्वरम् । कारयामास वै तेन सभामद्भुतदर्शनाम् ॥ २२. दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ પ્રશ્ન-૨ ગુજરાતીનું સંસ્કૃત કરો. १. राभ ब्राह्मणो पासे पैसा तेवडावे छे (प्रति + ग्रह् ). वसिष्ठे दृशरथ पासे यज्ञ उराव्यो ( यज्). २. 3. जाऊरा४ना पापीऽर्भो सापाने स४वे छे (ह्री ). इन्द्रे स्वर्गमां अर्जुनने पोतानी गाडीमां भातलि पासे ते डाव्यो (आ+नी ). पहेलां ते भाएासो पासे पोतानामां विश्वास भूअवे छे (वि+श्वस्) जने पछी तेमनो नाश पभाडे छे. (नश्, अव + सद्, ध्वंस् ) पोताना गुरुना हुम्भथी (आ+ज्ञा प्रे२४ ) तेो रो४ गायोने जवराव्युं (चर्) अने पाशी पीवराव्युं (पा). तेो प्रातः पूरं अर्था पछी (सम्+आप् प्रे25 ) सोण ब्राह्मणोने भाड्या (भुज्) भने पछी पोते जा. यौध वर्ष वनमां रामनुं भवानुं थयुं. ते दृशरथनुं भोत राव्यं (प्र+सञ्जु ). જ્યાં પાંડવો અને ધૃતરાષ્ટ્રના પુત્રો લડતા હતા તે રણસંગ્રામમાં શું થયું તે સંજયે धृतराष्ट्रने संभाव्यं (श्रु ). १०. ४ लाईसोने जने मित्रोने परस्पर लडावी मारे छे (युध् ) भने वजते माएस २२० ४ सु. सं. भन्दिरान्तः प्रवेशिका पाठ- २१ ४. ५. ६. ७. ८. e.
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy