________________
कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् ॥ १७. वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ १८. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ १८. संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥ २०. यदि सत्याभिसंधस्त्वं राजन्रामं प्रवासय । नव पञ्च च वर्षाणि निर्जने गहने वने ॥ २१. युधिष्ठिरस्तु कौन्तेयो मयमाहूय सत्वरम् । कारयामास वै तेन सभामद्भुतदर्शनाम् ॥
२२. दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ પ્રશ્ન-૨ ગુજરાતીનું સંસ્કૃત કરો.
१. राभ ब्राह्मणो पासे पैसा तेवडावे छे (प्रति + ग्रह् ). वसिष्ठे दृशरथ पासे यज्ञ उराव्यो ( यज्).
२.
3.
जाऊरा४ना पापीऽर्भो सापाने स४वे छे (ह्री ).
इन्द्रे स्वर्गमां अर्जुनने पोतानी गाडीमां भातलि पासे ते डाव्यो (आ+नी ). पहेलां ते भाएासो पासे पोतानामां विश्वास भूअवे छे (वि+श्वस्) जने पछी तेमनो नाश पभाडे छे. (नश्, अव + सद्, ध्वंस् )
पोताना गुरुना हुम्भथी (आ+ज्ञा प्रे२४ ) तेो रो४ गायोने जवराव्युं (चर्) अने पाशी पीवराव्युं (पा).
तेो प्रातः पूरं अर्था पछी (सम्+आप् प्रे25 ) सोण ब्राह्मणोने भाड्या (भुज्) भने पछी पोते जा.
यौध वर्ष वनमां रामनुं भवानुं थयुं. ते दृशरथनुं भोत राव्यं (प्र+सञ्जु ). જ્યાં પાંડવો અને ધૃતરાષ્ટ્રના પુત્રો લડતા હતા તે રણસંગ્રામમાં શું થયું તે સંજયે धृतराष्ट्रने संभाव्यं (श्रु ).
१०. ४ लाईसोने जने मित्रोने परस्पर लडावी मारे छे (युध् ) भने वजते माएस २२० ४
सु. सं. भन्दिरान्तः प्रवेशिका
पाठ- २१
४.
५.
६.
७.
८.
e.