________________
सारी यासनुं - सुचरित
વિશેષ
વિશેષણ
युं, आज३हार - विशिष्ट
अंया अथवा खाज३हार डुजनुं - अर्ध अर्ध प्रसंगे - काले काले, प्रसङ्गवशात् अर्ध श्रेर्ध वार - कदाचित्
अभिजनवत्, कुलीन સારી કેળવણીવાળું संस्कृतचित्त, सुविनीत
कृतविद्य, ते प्रभाशे - तथा, इत्थम्
સ્વાધ્યાય
પ્રશ્ન -૧ સંસ્કૃતનું ગુજરાતી કરો.
१.
यजमानो यज्ञकर्मत्विग्भिरारम्भयति ।
२.
इन्द्रः स्वयशः किंनरमिथुनानि गापयामास ।
3.
पुष्पमित्रो यजते याजकास्तं याजयन्ति ।
४.
कृष्णवर्मा पुत्रेण ब्राह्मणेभ्यः प्रत्यहं शतं गा दापयति ।
५.
जानकीं रथमारोप्य जाह्नवीतीरमासाद्य रामाज्ञापितो लक्ष्मणस्तां विजहौ । ६. प्रभुप्रसादलवोऽप्यधीरप्रकृतेर्दासजनस्य प्रागल्भ्यं जनयति ।
9.
असुरस्य तिग्मतपसा प्रीतात्मा भगवाञ्शंकरः स्वीयं रूपं तं दर्शयामास । नगेन्द्रसक्तां दृष्टि पार्श्वे कस्यापि क्रन्दितमाकर्ण्य राजा निवर्तयामास । ८. अस्मिँल्लोकेऽनुष्ठितो धर्मस्तस्य कर्तारं स्वर्गलोकं प्रापयति ।
८.
१०. ग्रीष्मकाले घर्मोऽङ्गानि ग्लपयति स्वेदं प्रवर्तयति तृष्णां परिवर्धयति च । ११. बहिर्द्वारि प्रवृत्तमृषिकुमारकं प्रवेशयितुं प्रतिहारीमाज्ञापयामास राजा । १२. चिरनष्टमात्मनो बालकं दृष्ट्वा सा सुन्दरी भृशं रुरोद तं च दृढं परिष्वज्याश्रुभिः
स्त्रपयामास ।
१७. शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । १४. आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ।
आसयत्सलिले पृथ्वी यः स मे श्रीहरिर्गतिः ॥ १५. रमयन्ति मनस्तावद्भावाः संसारसंभवाः । यावन्नश्रूयते साश्रुलोकफूत्कारकाहलः ॥ १६. स्वीयं यशः पौरुषं च गुप्तये कथितं च यत् ।
सु. सं. भन्दिरान्तः प्रवेशिका
૨૧૯
પાઠ
-
૨૧