________________
प्राणमुलूपी नाम नागकन्यका सोच्छ्वासमकरोत् ।
८. अभिमन्युतनयं च परिक्षितमश्वत्थामास्त्रपावकपरिप्लुष्टमुदरादुपरतमेव निर्गतमुत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानसून्प्रापितवान् । यान्येव सुरभिकुसुमधूपानुलेपनादीनि चन्द्रापीडसमागमसुखोपभोगायानीतानि तैरेव मृते तस्मिन्देवतोचितामपचितिं संपाद्य चन्द्रापीडमूर्ती मूर्तिमतीव शोकवृत्तिरार्तरूपा रूपान्तरमिव तत्क्षणेनैवोपगता गतजीवितेव शून्यमुखी मुखावलोकिनी चन्द्रापीडस्य पीडोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षमुद्दामवृत्ते : शोकादपि मरणादपि च कष्टतमामवस्थामनुभवन्ती तथैवाङ्के समारोपितचन्द्रापीडचरणद्वया दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रतिपन्नस्त्रानपानभोजनेन मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा कादम्बरी तं दिवसमनयत् । १०. सज्जन्ति कुञ्जरघटाः खलु तत्प्रयाणे तं संततं युधि परिष्वजते जयश्री : । चेतः समासजति तस्य गुणानुरागाद्विद्याविशुद्धहृदये विदुषां समूहे ॥ ११. यं न स्पृशन्त्येनमचिन्त्यतत्त्वं दुरन्तधामानमनन्तरूपम् । मनोवचोवृत्तय आत्मभाजां स एव पूज्यः परमः शिवो नः ॥ १२. अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
१3. दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपाः । नाज्ञाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः ॥
પ્રશ્ન-૨ ગુજરાતીનું સંસ્કૃત કરો
१.
ند
२.
3.
४.
મેં પાંચ છ માણસ, પંચાવન કરતાં વધારે ગાયો અને લગભગ સાઠ કુતરાઓ રસ્તાપર જોયા.
५.
આ અંગ દેશનો રાજા છે, જેનો પ્રેમ સ્વર્ગની અપ્સરાઓ ઇચ્છે છે.
શ્રી અને સરસ્વતી દેવીઓ, જેનાં રહેઠાણ સ્વાભાવિક રીતે જુદાં છે, તે તેનામાં એકઠાં રહે છે.
જે રાજાએ મહાશ્વેતાનું વૃત્તાન્ત સાંભળ્યું તે દુઃખનો માર્યો શબ્દ પણ કહી શક્યો
नहि.
જેનું તેજ અગાધ છે અને જેણે પ્રજાને સંતોષી મોટી કીર્તિ મેળવી છે તે આ પરંતપ નામે રાજા છે.
જ્જુ સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ૨૧૨
पाठ- २०