________________
रहेठा - आवास शक्ति, शूरपणुं - प्रताप, पराक्रम हाथनुं घरे, डुं - अङ्गद हेमांगह (राभनुं नाम छे.) - हेमाङ्गद સ્ત્રીલિંગ
हेवड्डुभारी - अप्सरस्, सुराङ्गना प्रकृति प्रकृति प्रीति - प्रीति
નપુંસકલિંગ
કમ્મર
मध्य
छाती - वक्षस्
ते४ - सत्त्व
रहेहाए - आस्पद
પ્રશ્ન-૧ સંસ્કૃતનું ગુજરાતી કરો.
१.
२.
3.
४.
५.
६.
-
9.
रीभ्वपुं ते (राभखे, प्रभने ) - अनुरञ्जन વિશેષણ
अगाध - अगाध
हुं - भिन्न (भिद् नुं अभ्.लू.ई)
पाएं खापेतुं - प्रत्यर्पित (प्रति + ऋ नुं प्रेरड डर्म. लू.ई.)
पहोणुं - विशाल
wɔìg - mfâa (¤ + зref j s2. लू.ई.)
भायें (पीडायेसुं) - अभिभूत (अभि + भूनुं ुर्भ. लू. ३) पर्याकुल, आकुल ઉપસર્ગ
२३- अभि
६२४ - प्रति
સ્વાધ્યાય
स्नेहरूपस्तन्तुर्मनुजानां हृदयमर्माणि सीव्यति ।
भार्याया यद्यदिष्टं तत्तदधिज्यधन्वनस्तस्य भूपतेर्नानासाद्यं किंचिदासीत् । प्रतिदिनं त्र्यम्बकं यथाविधि पूजयामि यावदवकाशं ग्रन्थानवलोकयाम्यामध्याह्नसमयमक्षमालां गृहीत्वा जपामि ।
त्रिचतुराण्यहान्यस्मिन्मे गृहे वस्तुं त्वमर्हसि यावत्तवार्थसिद्धिं करोमि । आसन्नपञ्चाशा गा ब्राह्मणेभ्योऽददाद्यज्ञवर्मा श्रावणस्य प्रथमे सोमवासरे । चिरप्रवृत्त एष मृतस्य पुनर्जीवप्रदाने पन्था: । तथाहि । विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धेन योजितवान् । अर्जुनं चाश्वमेधतुरगानुसारिणमात्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृत
; સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા જ ૨૧૧
पाठ- २०