SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ रहेठा - आवास शक्ति, शूरपणुं - प्रताप, पराक्रम हाथनुं घरे, डुं - अङ्गद हेमांगह (राभनुं नाम छे.) - हेमाङ्गद સ્ત્રીલિંગ हेवड्डुभारी - अप्सरस्, सुराङ्गना प्रकृति प्रकृति प्रीति - प्रीति નપુંસકલિંગ કમ્મર मध्य छाती - वक्षस् ते४ - सत्त्व रहेहाए - आस्पद પ્રશ્ન-૧ સંસ્કૃતનું ગુજરાતી કરો. १. २. 3. ४. ५. ६. - 9. रीभ्वपुं ते (राभखे, प्रभने ) - अनुरञ्जन વિશેષણ अगाध - अगाध हुं - भिन्न (भिद् नुं अभ्.लू.ई) पाएं खापेतुं - प्रत्यर्पित (प्रति + ऋ नुं प्रेरड डर्म. लू.ई.) पहोणुं - विशाल wɔìg - mfâa (¤ + зref j s2. लू.ई.) भायें (पीडायेसुं) - अभिभूत (अभि + भूनुं ुर्भ. लू. ३) पर्याकुल, आकुल ઉપસર્ગ २३- अभि ६२४ - प्रति સ્વાધ્યાય स्नेहरूपस्तन्तुर्मनुजानां हृदयमर्माणि सीव्यति । भार्याया यद्यदिष्टं तत्तदधिज्यधन्वनस्तस्य भूपतेर्नानासाद्यं किंचिदासीत् । प्रतिदिनं त्र्यम्बकं यथाविधि पूजयामि यावदवकाशं ग्रन्थानवलोकयाम्यामध्याह्नसमयमक्षमालां गृहीत्वा जपामि । त्रिचतुराण्यहान्यस्मिन्मे गृहे वस्तुं त्वमर्हसि यावत्तवार्थसिद्धिं करोमि । आसन्नपञ्चाशा गा ब्राह्मणेभ्योऽददाद्यज्ञवर्मा श्रावणस्य प्रथमे सोमवासरे । चिरप्रवृत्त एष मृतस्य पुनर्जीवप्रदाने पन्था: । तथाहि । विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धेन योजितवान् । अर्जुनं चाश्वमेधतुरगानुसारिणमात्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृत ; સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા જ ૨૧૧ पाठ- २०
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy