SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पति - नाथ, पति पराभ - पराक्रम पांज - पक्ष મહેન્દ્ર (એક પર્વત અને તેની પાસેના हेशनुं नाम छे ) - महेन्द्र भित्रता - संधि als - ताली નપુંસકલિંગ हरीयाई (वहासनो डाइलो) - नौसाधन पराम्भ - अद्भुतचरित पाताण - पाताल झंटो, प्रवाह - स्त्रोतस् भ६६ - साहाय्य प्रश्न- १ संस्कृत नुं गुभराती रो. १. २. 3. ४. ५. સ્ત્રીલિંગ ६. 9. वयलो प्रदेश - अन्तर, अन्तराल मित्रता - सख्य खडतुं - लग्न आधे सेडायेसुं दूरोत्साहित, उत्सारित (स् नुं प्रे25 ुर्भ. लू.ई., उद् भे3) વિશેષણ अणुं - श्याम गर्व २नार - उद्धत સ્વાધ્યાય छोडी भूडायेलुं मुक्त (मुच् नुं अभ. लू.ई.) तैयार थयेयुं - उद्यत (उद् + यम् नुं अर्भ. लू.ई.) usslag - TÊa (WEJ SH. Y.§.) पूर्व तरइनुं पूर्व (सर्व), प्राच्य - - ૧૯૯ प्रयागे चतुरहमुषित्वा काशीपथमुपययावुद्दालकः । रविवारस्य चरमरात्रे संसाराङ्गारतप्तः कश्चित्पुरुषश्चिच्छेदात्मनः शिरः । आश्विनस्याद्ये नवरात्रे दुर्गाया महोत्सवः क्रियते । ननु प्रभाता रजनी । तच्छीघ्रं शयनं परित्यजामि । अथवा लघुलघुत्थितापि किं करोमि । न मे दुःखादुचितेषु प्रभातकरणीयेषु हस्तपादं प्रसरति । अस्मिन्कलौ खलोत्सृष्टदुष्टवाग्बाणदारुणे । कथं जीवेज्जगन्न स्युः संनाहाः सज्जना यदि ॥ इज्याध्ययनदानानि तपः सत्यं धृति क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ रोगशोकपरितापबन्धनव्यसनानि च । सु. सं. मन्दिरान्तः प्रवेशिअ ५४ - १८
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy