SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ इत्यपरे वदन्ति। ४. विवाहविधावर्यमणं पूषणं चाधिकृत्य मन्त्रा-पठन्ति । ५. अपराधं विना पत्युर्नारी तस्मै प्रकुप्यति । ६. प्रजापीडनजो वही राज्ञः श्रियं कुलं प्राणांश्च दहति । ७. यस्मिशकटे सोमो राजानीयते तस्य धुर्यन्यतरोऽनड्वान्युक्तः स्यादन्यतरो विमुक्तोऽथ राजानमुपावहरेयुः। ८. यूनां बुद्धिः शास्त्रैः संस्क्रियते। ८. पत्या परित्यक्ता विधवा वा यान्यं पतिं विन्दते सा पुनर्भूर्भवति । १०. दिवि यथा संख्यातीतास्तारकास्तथैव दाशरथौ रामे गुणाः । ११. तस्याश्चार्वङ्याः स्त्रिया लावण्यं पश्यन्तो जना अक्ष्णां फलं प्रापुः । १२. इन्द्रियं वा एतदस्मिल्लोके यद्दधि । यद्दधनाभिषिञ्चतीन्द्रियमेवास्मिस्तद्दधाति । १३. मधुराभिर्गीभिः साधु सान्त्वयामास गोविन्दः । स साधुश्च तमाशीभिरनुगृह्येष्टं प्रदेशं जगाम। १४. अस्त्रा रक्षः संसृजतात् । १५. एकः शब्दः सम्यग्ज्ञातः सम्यक्प्रयुक्तश्च स्वर्गे लोके कामधुग्भवतीति वैयाकरणानां मतम्। १६. पुण्येऽहनि पुरोधास्तं राज्येऽभिषिषेच मन्त्रं चेमं पपाठ। १७. याभिरिन्द्रमभ्यषिञ्चत्प्रजापतिः सोमं राजानं वरुणं यमं मनुंताभिरद्भिरभिषिञ्चामि त्वामहं राज्ञां त्वमधिराजो भवेह। १८. देवासुरा वा एषु लोकेषु संयेतिरे । त एतस्यां प्राच्यां दिशि येतिरे तांस्ततोऽसुरा अजयन् । ते दक्षिणस्यां दिशि । येतिरेतांस्ततोऽसुरा अजयन् । ते प्रतीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयन् । त उदीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयन् । १८. आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मोऽपि जानाति नरस्य वृत्तम् ॥ २०. अवश्यं नश्वरे देहे दुर्दमे च यमे द्विषि । हास्यं नास्याद्विनिर्याति यत्पुंसामिदमद्भुतम् ॥ २१. सत्यं संसृतिगर्तेयं दुःखैः पूर्णा निरन्तरम् । यतस्तव्यतिरेकेण नान्यत्किचिदिहाप्यते ॥ २२. अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ । पथि संगतमेवैतद्भ्राता माता पिता सखा ।। ૬ સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા દEા ૧૬૪ TET પાઠ - ૧૬ :
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy