SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ક્રિયા વિશેષણ ३५३ (ओनी) - समक्षम्, प्रत्यक्षम् - १ संस्कृतनुं गुभराती पुरो.. प्रश्न વિશેષ छेवटे - उदर्के, परिणामे वगेरे (उदर्क - धुं., परिणाम - पुं. नुं स . जे. व.) સ્વાધ્યાય १. हरिद्वारं गमिष्यामि तत्र च गङ्गाया उद्गमं हिमाचलं च द्रक्ष्यामि सर्वासां देवतानां पूजां च विधाय स्वकीयं ग्रामं प्रतिनिवत्स्यमि । २. यद्यत्ते हितकरं तत्सर्वं कर्तुं यतिष्ये । 3. स्वामिनादिष्टोऽपि पुष्पाणि नानयसि यदानीतानि न वेति स प्रक्ष्यति तदा किं प्रतिवक्ष्यसि । ४. अस्माकं मित्रं हिरण्यको नाम मूषकराजो गण्डकीतीरे चित्रवने निवसति सोऽस्माकं पाशांश्छेत्स्यति । ५. यदि मे बाणपथमायास्यस्यसंशयं मरिष्यसि । ६. सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् । ७. यदि स धर्ममत्यक्ष्यद्दुःखभाक्समवर्तिष्यत । ८. कुसुमपुर एकस्मिन्गृहे शत्रुणा पातितमग्निं यदि कृष्णवर्मा न निरवापयिष्यत्तदा सर्वमेव नगरमग्निरधक्ष्यत् । ८. कुम्भकर्णस्य गात्राणि रामो रणे कर्त्स्यतीति केन संभावितम् । १०. पुष्करेण भ्रात्रा द्यूते जितो नलो राज्यात्परिभ्रष्टो दमयन्त्या सह वनमियाय । तत्रापि कलिना बहुविधैश्छलैः पीडितः सुप्तां दमयन्तीमुत्सृज्यैकस्मिन्स्थले जगाम । गच्छंश्च महान्तं दावं ददर्श । तन्मध्ये कर्कोटको नाम नाग आसीत् । तं स राजाग्नेर्मध्यादुद्धृत्य कानिचित्पदानि निनाय । दशमे पदे कर्कोटको नलमदशत् । तेन नैषधस्य स्वीयं रूपमन्तरधीयत । आत्मानं विकृतं दृष्ट्वा स राजा विस्मितस्तस्थौ ॥ ११. ततः कर्कोटको नागः सान्त्वयन्त्रलमब्रवीत् । मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥ १२. यत्कृते चासि निकृतो दुःखेन महता नल । સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા . ૧૪૧૧ પાઠ - ૧૫
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy