________________
ક્રિયા વિશેષણ
३५३ (ओनी) - समक्षम्, प्रत्यक्षम्
- १ संस्कृतनुं गुभराती पुरो..
प्रश्न
વિશેષ
छेवटे - उदर्के, परिणामे वगेरे (उदर्क - धुं., परिणाम - पुं. नुं स . जे. व.)
સ્વાધ્યાય
१. हरिद्वारं गमिष्यामि तत्र च गङ्गाया उद्गमं हिमाचलं च द्रक्ष्यामि सर्वासां देवतानां पूजां च विधाय स्वकीयं ग्रामं प्रतिनिवत्स्यमि ।
२. यद्यत्ते हितकरं तत्सर्वं कर्तुं यतिष्ये ।
3. स्वामिनादिष्टोऽपि पुष्पाणि नानयसि यदानीतानि न वेति स प्रक्ष्यति तदा किं प्रतिवक्ष्यसि ।
४. अस्माकं मित्रं हिरण्यको नाम मूषकराजो गण्डकीतीरे चित्रवने निवसति सोऽस्माकं पाशांश्छेत्स्यति ।
५. यदि मे बाणपथमायास्यस्यसंशयं मरिष्यसि ।
६. सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ।
७. यदि स धर्ममत्यक्ष्यद्दुःखभाक्समवर्तिष्यत ।
८. कुसुमपुर एकस्मिन्गृहे शत्रुणा पातितमग्निं यदि कृष्णवर्मा न निरवापयिष्यत्तदा सर्वमेव नगरमग्निरधक्ष्यत् ।
८. कुम्भकर्णस्य गात्राणि रामो रणे कर्त्स्यतीति केन संभावितम् ।
१०. पुष्करेण भ्रात्रा द्यूते जितो नलो राज्यात्परिभ्रष्टो दमयन्त्या सह वनमियाय । तत्रापि कलिना बहुविधैश्छलैः पीडितः सुप्तां दमयन्तीमुत्सृज्यैकस्मिन्स्थले जगाम । गच्छंश्च महान्तं दावं ददर्श । तन्मध्ये कर्कोटको नाम नाग आसीत् । तं स राजाग्नेर्मध्यादुद्धृत्य कानिचित्पदानि निनाय । दशमे पदे कर्कोटको नलमदशत् । तेन नैषधस्य स्वीयं रूपमन्तरधीयत । आत्मानं विकृतं दृष्ट्वा स राजा विस्मितस्तस्थौ ॥
११. ततः कर्कोटको नागः सान्त्वयन्त्रलमब्रवीत् । मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥
१२. यत्कृते चासि निकृतो दुःखेन महता नल ।
સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા . ૧૪૧૧ પાઠ
-
૧૫