SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ પુલિંગ भरए - वध शक्ति - प्रभाव નામ (B - ગુજરાતીનું સંસ્કૃત) खावते - आगम उपाय - उपाय, अभ्युपाय नाश - ध्वंस, नाश, अवसाद નપુંસકલિંગ खाववुंते - आगमन खाधारनी ४ग्या - आश्रयस्थान Sziel - antef, फल त५ - तपांसि (तपस् नुं ५.१.) हेतु प्रयोजन - પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો. 3883 - निर्जन વિશેષણ અવ્યય नाश ४२वो - उच्छेत्तुम् (हे..), निषूदयितुम् (हे.ई.) अनुनथी - प्रसह्य (B.वि.), आत्मनिरपेक्षम् (डि.वि.), साहसेन (तृ.डि.वि. तरी qपरायुं छे.) વિશેષ * સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા राहो पार पाडवाने भाटे - फलावाप्तये (यतुर्थी) સ્વાધ્યાય १. गतायां रात्रौ सुप्ता वयं किल बहु विलेपिम । २. युधिष्ठिरेण पृष्टो लोमशोऽगस्त्यस्य प्रभावं कथयामास । 3. कृतयुगे कालेया इति विश्रुता दानवा वृत्रं समाश्रित्य महीं स्वर्गलोकं च भृशं पीडयाञ्चक्रुः । नैतत्कर्तुमानर्हस्ते । ४. तान्हन्तुं सेन्द्रा विबुधा न शेकुः । ५. ते ब्रह्माणमुपसंगम्योचुर्भगवन्नखिलं त्रैलोक्यं दानवैरर्द्यते किमत्र करवामहै । ६. परमेष्ठ्युवाच भो देवा ! दधीचमृषिं गत्वा तस्यास्थीनि याचध्वम् । तेषां वज्रं कृत्वा वृत्रं हत । ७. तथेति प्रतिज्ञाय ते सर्वे दधीचस्याश्रममुपययुः । ८. तमृषिं देवाः प्रणेमुस्तस्यास्थीनि च ययाचिरे । ८. ततः स महात्मा त्रैलोक्यस्य हितायात्मनः प्राणानुत्ससर्ज । ૧૩૦ પાઠ - ૧૪
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy