________________
પુલિંગ
भरए - वध
शक्ति - प्रभाव
નામ (B - ગુજરાતીનું સંસ્કૃત)
खावते - आगम
उपाय - उपाय, अभ्युपाय
नाश - ध्वंस, नाश, अवसाद
નપુંસકલિંગ
खाववुंते - आगमन
खाधारनी ४ग्या - आश्रयस्थान Sziel - antef,
फल
त५ - तपांसि (तपस् नुं ५.१.) हेतु प्रयोजन
-
પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો.
3883 - निर्जन
વિશેષણ
અવ્યય
नाश ४२वो - उच्छेत्तुम् (हे..), निषूदयितुम् (हे.ई.)
अनुनथी - प्रसह्य (B.वि.), आत्मनिरपेक्षम् (डि.वि.), साहसेन (तृ.डि.वि. तरी qपरायुं छे.) વિશેષ
* સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા
राहो पार पाडवाने भाटे - फलावाप्तये (यतुर्थी)
સ્વાધ્યાય
१.
गतायां रात्रौ सुप्ता वयं किल बहु विलेपिम ।
२. युधिष्ठिरेण पृष्टो लोमशोऽगस्त्यस्य प्रभावं कथयामास ।
3. कृतयुगे कालेया इति विश्रुता दानवा वृत्रं समाश्रित्य महीं स्वर्गलोकं च भृशं पीडयाञ्चक्रुः । नैतत्कर्तुमानर्हस्ते ।
४. तान्हन्तुं सेन्द्रा विबुधा न शेकुः ।
५. ते ब्रह्माणमुपसंगम्योचुर्भगवन्नखिलं त्रैलोक्यं दानवैरर्द्यते किमत्र करवामहै । ६. परमेष्ठ्युवाच भो देवा ! दधीचमृषिं गत्वा तस्यास्थीनि याचध्वम् । तेषां वज्रं कृत्वा वृत्रं हत ।
७. तथेति प्रतिज्ञाय ते सर्वे दधीचस्याश्रममुपययुः ।
८. तमृषिं देवाः प्रणेमुस्तस्यास्थीनि च ययाचिरे ।
८.
ततः स महात्मा त्रैलोक्यस्य हितायात्मनः प्राणानुत्ससर्ज ।
૧૩૦
પાઠ
-
૧૪