SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १४. न संपृणक्ति कृपणै: संपृक्ते न पृथग्जनैः । संपर्चति सदाचारैः संपर्चयति पण्डितैः ॥ १५. नियुङ्क्ते गुल्मपालान् स नियोजति नियोगिनः । नियोजयत्यनीकस्थान् स्वयं चात्मनि युज्यते ॥ १६. न हिनस्ति वृथा जन्तूंस्तृणान्यपि न हिंसति । तमेव हिंसयत्येकं यस्तदाज्ञां विलङ्घते ॥ १७. खिद्यतेऽसौ न भृत्येषु याचकेषु न खिन्दति । खिन्ते तेष्वेव ये द्रव्यं दीयमानं न गृह्णते ॥ १८. प्रणिङ्क्ते दक्षिणीयानां विप्राणां चरणौ च सः । यत्पादौ मुकुटज्योत्स्नाजलैर्नेनेक्ति राजकम् ॥ १८. छिनत्ति संशयं शास्त्रे विदुषां सूक्तिभिस्सदा । छेदयत्यसिधाराभिर्विद्विषां मस्तकं च सः ॥ २०. मनो नोद्विजते तस्य ददतोऽर्थमहर्निशम् । उद्विनक्ति तु संसारादसारात्तत्त्ववेदिनः ॥ २१. केचिद्युम्नाय धावन्ति प्रद्युम्नाय च केचन । नोद्युङ्क्ते कोऽपि धर्माय सर्वाभिप्रेतहेतवे ॥ २२. पीडाकरममित्राणां कर्तव्यमिति शक्रजित् । अब्रवीत् खड्गकृष्टश्च तस्या मूर्धानमच्छिनत् ॥ २३. तृणेह्नि देहमात्मीयं त्वं वाचं न ददासि चेत् । २४. कामान्दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति । तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો. १. भे हरि भने खटावे नहीं (रुध्) तो हुं से आउनी डाजी अणी नाखुं (छिट्) . २. तेलो मांहा लाईने खायवा भाटे ते खोसडीखां मांड्यां (क्षुद्) . 3. छेत्सा ब्राह्मएाराभ साथै विश्रामभहेसभां घएशा ब्राह्मणो हंमेशां ४भता (भुज्) . वंटोणीखो जाडोने अने घरोने तोडी नांषे छे (भज). ४. ५. में भारा हु:जो तेनी खागण उही जताया (वि + अञ्ज), तेथी तेनुं डैयुं ध्याथी सु. सं. मन्दिरान्तः प्रवेशिका १०३ પાઠ - ૧૨
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy