________________
होहो - अधिकार
સ્ત્રીલિંગ
भोसड - औषधि
डाणी - शाखा
ध्या - दया
નપુંસકલિંગ
४ग्या, होद्दो - पद
साउत (शहेरनुं नाम) - साकेत
વિશેષણ
उहुं हुं - विविध ध्याथी पीगणेसुं - दयार्द्र भांहु - रुग्ण
| होशियार - चतुर, कुशल
અવ્યય
घणुं परं - प्रायेण ( [3. a.), (B.A.).
સ્વાધ્યાય
प्रायः
પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો.
१. दीनाय याचमानाय धनं ददतं मां मा रुन्द्धि पापमेव तस्मात्त्वामाश्रयेत् ।
२. किर्मीरस्य शरीरं चूर्णवदपिनड्भीमसेनः ।
3. रिपोः करिणां गण्डस्थलान्यभिन्दत वीराः ।
४. अद्यप्रभृति त्वां कोशागारे नियुनज्मि तदात्मनोऽधिकारेऽप्रमत्तो भव ।
५. तस्यां तवानुरागमस्माकं पुरो व्यर्थं किं व्यनक्षि । किं तेन लभेथाः । तामेव
गच्छ ।
६.
अरण्ये केचित्पशवोऽन्यान्हिंसन्त्यतस्तान्हिस्रान्बुवन्ति ।
७. रे रे पान्था ! जाले निपतितोऽहम् । अत्रागत्य मे पाशांश्छिन्त । ८. यत्किंचिल्लभसे तद्भुञ्जीथाः । अन्यस्य कस्यचिद्धनं मा गृध्य । ८. न हिंस्यात्सर्वाणि भूतानीत्येतं विधिमक्षरशो जैना अनुसरन्ति । १०. स्वगृहमागतमर्थिनं रघुः कियद्वस्विष्यते त्वयेत्यन्वयुङ्क्त । ११. रात्रौ नाभुञ्जि मह्यं किंचिद्भक्षयितुं देहि ।
१२. वेत्ति सर्वाणि शास्त्राणि गर्वस्तस्य न विद्यते ।
विन्ते धर्मं सदा सद्भिस्तेषु पूजां च विन्दति ॥ 13. वृणक्ति वृजिनैः सङ्गं वृक्ते च वृषलैः सह । कर्जमनार्जवोपेतैः स वर्जयति दुर्जनैः ॥
સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ર ૧૦૨ પાઠ - ૧૨