SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ होहो - अधिकार સ્ત્રીલિંગ भोसड - औषधि डाणी - शाखा ध्या - दया નપુંસકલિંગ ४ग्या, होद्दो - पद साउत (शहेरनुं नाम) - साकेत વિશેષણ उहुं हुं - विविध ध्याथी पीगणेसुं - दयार्द्र भांहु - रुग्ण | होशियार - चतुर, कुशल અવ્યય घणुं परं - प्रायेण ( [3. a.), (B.A.). સ્વાધ્યાય प्रायः પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો. १. दीनाय याचमानाय धनं ददतं मां मा रुन्द्धि पापमेव तस्मात्त्वामाश्रयेत् । २. किर्मीरस्य शरीरं चूर्णवदपिनड्भीमसेनः । 3. रिपोः करिणां गण्डस्थलान्यभिन्दत वीराः । ४. अद्यप्रभृति त्वां कोशागारे नियुनज्मि तदात्मनोऽधिकारेऽप्रमत्तो भव । ५. तस्यां तवानुरागमस्माकं पुरो व्यर्थं किं व्यनक्षि । किं तेन लभेथाः । तामेव गच्छ । ६. अरण्ये केचित्पशवोऽन्यान्हिंसन्त्यतस्तान्हिस्रान्बुवन्ति । ७. रे रे पान्था ! जाले निपतितोऽहम् । अत्रागत्य मे पाशांश्छिन्त । ८. यत्किंचिल्लभसे तद्भुञ्जीथाः । अन्यस्य कस्यचिद्धनं मा गृध्य । ८. न हिंस्यात्सर्वाणि भूतानीत्येतं विधिमक्षरशो जैना अनुसरन्ति । १०. स्वगृहमागतमर्थिनं रघुः कियद्वस्विष्यते त्वयेत्यन्वयुङ्क्त । ११. रात्रौ नाभुञ्जि मह्यं किंचिद्भक्षयितुं देहि । १२. वेत्ति सर्वाणि शास्त्राणि गर्वस्तस्य न विद्यते । विन्ते धर्मं सदा सद्भिस्तेषु पूजां च विन्दति ॥ 13. वृणक्ति वृजिनैः सङ्गं वृक्ते च वृषलैः सह । कर्जमनार्जवोपेतैः स वर्जयति दुर्जनैः ॥ સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ર ૧૦૨ પાઠ - ૧૨
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy