________________
બહુવચન रुन्धीमहि रुन्धीध्वम् रुन्धीरन् अञ्जन्ति
अञ्जन्तु अज्युः पिंषन्ति अपिंषन्
વિધ્યર્થ-આત્મપદ
એકવચન દ્વિવચન પુરુષ ૧
रुन्धीय रुन्धीवहि પુરુષ ૨
रुन्धीथाः रुन्धीयाथाम् પુરુષ ૩
रुन्धीत रुन्धीयाताम् अञ् (५.) वत.तृ.५. अनक्ति अङ्क्तः ६.भूत.तृ.पु. मे.. आनक् - ग् माशार्थ वि.पु.मे.प. अग्धि भावार्थ तृ.५.
अनक्तु अङ्क्ताम् विध्यर्थ तृ..
अज्यात् अज्याताम् पिष् (५.) पत.तृ.पु. पिनष्टि पिष्टः ६.भूत.तृ.पु.
अपिनट् - ड् अपिष्टाम् मार्थ दि.५. मे.. पिण्ड्डि मार्थ तृ.५.
पिनष्ट पिंष्टाम् विध्यर्थ तु.पु.
पिंष्यात् पिंष्याताम् रिच् (6.) वर्त.५२स्मै.तृ.. रिणक्ति रिक्तः पत.मात्मने.तृ.पु. रिङ्क्ते रिचाते ह.भूत.५२स्मै.तृ.५. अरिणक् - ग् अरिङ्क्ताम् त्य..भूत.मात्मने.तृ.पु. अरिङ्क्त अरिश्चाताम् भाशार्थ परस्मै.वि.पु.मे.. रिग्धि भाशार्थ ५२स्मै.तृ.पु. रिणक्तु रिक्ताम् भावार्थमात्मने. तृ.५. रिक्ताम् रिचाताम् विध्यर्थ ५२.तृ.पु. रिज्च्यात् रिञ्च्याताम् विध्यर्थमात्मने.तृ.. रिञ्चीत रिञ्चीयाताम् भिद् (6.) वत.५२स्मै.तृ.पु. भिनत्ति भिन्तः पत.मात्मने.तृ.पु. भिन्ते भिन्दाते 4.भूत.परस्मै.तृ.पु. अभिनत्-द् अभिन्ताम्
पिंषन्तु
पिंष्युः रिञ्चन्ति रिञ्चते अरिञ्चन्
अरिञ्चत
रिश्चन्तु रिश्चताम् रिज्च्युः रिञ्चीरन् भिन्दन्ति भिन्दते अभिन्दन्
સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા દE ૯૭ BSEE પાઠ - ૧૨ ?