________________
પુરુષ ૩
પુરુષ ૧
પુરુષ ર
પુરુષ ૩
પુરુષ ૧
પુરુષ ૨
પુરુષ ૩
પુરુષ ૧
પુરુષ ૨
પુરુષ ૩
પુરુષ ૧
૨
પુરુષ
પુરુષ ૩
પુરુષ પુરુષ ૨ પુરુષ ૩
रुन्द्धे
रुन्धाते
ઘસ્તન ભૂતકાળ – પરસૈંપદ
એકવચન
अरुणधम्
अरुण:/अरुणत्-द् अरुद्धम्
अरुणत्-दू
अरुन्द्धाम्
હ્યસ્તન ભૂતકાળ – આત્મનેપદ
એકવચન
अरुन्धि
अरुन्द्धाः
अरुन्द्ध
એકવચન
रुधानि
रुद्धि
रुणद्ध
એકવચન
रुधै
रुन्त्स्व
रुद्धाम्
सु. सं. मन्दिरान्तः प्रवेशिका
દ્વિવચન
अरुन्ध्व
આજ્ઞાર્થ – પરૌંપદ
એકવચન
रुन्ध्याम्
रुन्ध्या:
रुन्ध्यात्
દ્વિવચન
अरुन्ध्वहि
अरुन्द्धाथाम्
अरुन्द्धाताम्
આજ્ઞાર્થ – આત્મનેપદ
૯૬
દ્વિવચન
रुणधाव
रुद्धम्
रुद्धाम्
દ્વિવચન
વિધ્યર્થ – પરૌંપદ
धावहै
रुन्धाथाम्
रुन्धतम्
દ્વિવચન
रुन्ध्याव
रुन्ध्यातम्
रुन्ध्याताम्
रुन्धते
બહુવચન
अरुन्ध्म
अरुद्ध
अरुन्धन्
બહુવચન
अरुन्ध्महि
अरुन्दध्वम्
अरुन्धत
બહુવચન
रुणधाम
रुन्द्ध
रुन्धन्तु
બહુવચન
रुणधाम है
रुन्ध्वम्
रुन्धताम्
બહુવચન
रुन्ध्याम
रुन्ध्यात
रुन्ध्युः
પાઠ - ૧૨