________________
પુલિંગ
डिम्भ - जय्युं, जाजड
पाठ - पाठ
fua - (la. 9.Hi) 41414
रस- २स
वंश - वंश, डुण
वत्स - ज
वयस्य - भित्र
सत्त्व - प्राशी
सुवर्णकार - सोनी सोम-यज्ञमां वपरातो खेड वेलो देखेनो
રસ
સ્ત્રીલિંગ
प्रतिक्रिया - २, वेर वाजवुं शङ्का - शंडा, वहेम
નામ
પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો.
१. सत्त्वं जयतु ।
२. वत्स ! पितरं प्रणम ।
अनृत-असत्य अभिधान - नाम
दुर्ग - संडा
भद्र - सुं, उल्याए
सत्त्व सत्य, जज
નપુંસકલિંગ
-
વિશેષણ
पूज्य - पूभ्य, पूभ्वाने योग्य
અવ્યય
दृढम् - ६ढ, भभूत रीते मा - भा, नहि, ना
સ્વાધ્યાય
रेरे अरे खरे
सर्वदा - सहा, हंमेशा, सर्वहा
3. अयोध्यां दूता गच्छन्तु । ४. पुत्रावश्वमारोहताम् । ५. रेरे! मा विनयं त्यजत । ६. सख्यौ ! पुष्पाण्यानयतम् । 9. वयस्योपवनं प्रविशाव । ८. जलं त्यज घृतं पिब ।
९. कथं व्याघ्राणां संनिधौ निवसानि । . लोको दुर्गाणि तरतु भद्राणि . સુબોધ સંસ્કૃતમાર્ગોપદેશિકા છૅ ૯૩
१०.
पश्यतु ।
११. नराणां व्याधयो नश्यन्तु । १२. मयूरौ प्रासादस्य शिखरे नृत्यताम् ।
१३. बालका अनृतं मा वदत । १४. आसनयोर्निषीदतम् । १५. डिम्भ, जननीमाह्वय । १६. भूपतयः सर्वदा प्रजा धर्मेण रक्षन्तु ।
१७. जनः सदानन्दमनुभवतु । १८. शत्रोः प्रतिक्रियामुपदिशत ।
100000 पाठ
-
२२