________________
राज्ञे
स२६ संस्कृतम् - ५
ककुभः
• ६८ .
वीरुधः
राज्ञः
३५ :आपद् वीरुध् राजन् आत्मन् | ककुभ् | तादृक् नामन् | शशिन्
सीमन् आपदे वीरुधे
आत्मने ककुभे तादृशे नाम्ने शशिने सीम्ने आपदोः वीरुधोः
राज्ञोः | आत्मनोः ककुभोः तादृशोः नाम्नोः शशिनोः सीम्नोः आपद्भ्यः | वीरुद्भ्यः राजभ्यः आत्मभ्यः ककुब्भ्यः तादृग्भ्यः नामभ्यः शशिभ्यः सीमभ्यः आपदि वीरुधि राशि आत्मनि ककुभि तादृशि नाम्नि शशिनि सीमनि आपदाम् वीरुधाम् राज्ञाम् आत्मनाम् ककुभाम्
तादृशाम्
नाम्नाम् शशिनाम् सीम्नाम् आपदः वीरुधः राज्ञः आत्मनः
तादृशः नामानि शशिनः सीम्नः आपदः
आत्मनः ककुभः तादृशः नाम्नः शशिनः सीम्नः आपदम् वीरुधम् राजम् । आत्मानम् ककुभम् तादृशम् नाम शशिनम्
सीमानम् 9 | आपद्भिः वीरुद्भिः राजभिः आत्मभिः | ककुब्भिः तादृग्भिः नामभिः शशिभिः सीमभिः आपदः वीरुधः राज्ञः
ककुभः तादृशः नाम्नः शशिनः सीम्नः | राजन् ! | आत्मन् ! | ककुप् ! | तादृक्-ग् ! | नाम! | शशिन् ! | सीमन् ! | 12 | आपद्भ्याम् वीरुद्भ्याम् | राजभ्याम् आत्मभ्याम् ककुब्भ्याम् | तादृग्भ्याम् | नामभ्याम् | शशिभ्याम् | सीमभ्याम् आपदोः | वीरुधोः राज्ञोः | आत्मनोः | ककुभोः
नाम्नोः | शशिनोः सीम्नोः आपदौ | वीरुधौ । राजानौ | आत्मानौ | ककुभौ तादृशौ नामनी | शशिनौ सीमानौ
राज्ञा आत्मना ककुभा तादृशा नाम्ना शशिना सीम्ना
आत्मनः
पद
र
तादृशोः ।
पाठ-१/२03
आपदा
वीरुधा