SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 5. 6. हेमचन्द्राचार्येण कुमारपाल उपदिश्यते - 'यो विश्वे प्राज्ञस्तेन अप्रियं नैव भाष्यते, हितं सत्यञ्च भाष्येते, मूर्खेणैवाऽसत्यमहितञ्च भाष्येते, यतो येनाऽसत्यम् उद्यते तेनाहितं विद्यते' इति । 7. एतैर्दयाऽऽचर्यते, अहिंसा चाऽऽचर्यते, ततश्च स्वर्ग: विद्यते, एतैः दया न आचर्यते, किन्तु हिंसा आचर्यते, ततश्च नरकः गम्यते । 8. मया मोक्षाय किं क्रियेत ? निर्वृत्यै त्वया महावीरः सेव्यताम्, महावीरस्य आज्ञा आचर्यताम् । 9. साधुना हिंसा न क्रियेत, अलीकं न भाष्येत, अदत्तं नादीयेत (4) गौएश-मुष्य दुर्भ ४गावी तेनुं शिमां उपांतर :- [Marks - 9] 1. गौए। अर्भ मुख्य दुर्भ→ मोक्ष महावीर साधुना महावीरः मोक्षं याच्यते । 2. मुख्यदुर्भ→ शिष्य गौए। 3. 4. चन्दनबालया महावीरादनुज्ञा याच्यते, श्रमणेन तीर्थङ्करेण महावीरेण च दीयते । 5. 6. सद्गति / मोक्ष पार्श्वनाथेन जिनेन सर्वे शिष्याः सद्गतिं मोक्षं वा नीयन्ते । गौए। अर्भ → नर मुख्य दुर्भ→ गुण दोषैः नरं गुणः ह्रियते । मुख्य दुर्भ→ ओदन कृषीवलेन क्षेत्रमोदनाः कृष्यन्ते । मुख्य दुर्भ→ काष्ठ गौए। अर्भ → ग्राम ना वनाद् ग्रामं काष्ठानि उद्यन्ते । गौए। अर्भ गौतमेन महावीरो जिनः धर्मं पृच्छ्यते । दुर्जन मुख्य दुर्भ→ निष्क नृपतिना दुर्जन: निष्कान् दण्ड्यते । 8. गौए। दुर्भ→ कृष्ण मुख्य दुर्भ→ उपदेश मिना तीर्थङ्करेण कृष्ण उपदेशं कथ्यते । • ६४० 7. गौए। अर्भ गौए। अर्भ क्षेत्र સરલ સંસ્કૃતમ્ - ૫ महावीर मुख्य अर्भ धर्म परीक्षा-उ
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy