SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 2. वधूभिः गृहे स्थीयते नृभिश्च उद्योगः आचर्यत इत्येवार्याणां व्यवस्था, प्रमदाभिर्गृहाद् बहिर्नैव गम्यते दिनेऽपि, का वार्ता पुनः रजन्याः ? 3. मातृभिः शिशुभ्यो वात्सल्यं दीयते, पितृभिश्च शिशवः पाल्यन्तेऽत एव यैः ते त्यज्यन्ते ते मूर्खा अधमाश्च । 4. वित्ताय यद् यत्संसारे जीवैराचर्यते यादृशं च कष्टं सह्यते तादृशं यदि दीक्षायां निर्वृत्या आचर्यते सह्यते च तर्हि मोक्षः शीघ्रं जीवैः लभ्यते । सुभद्रा श्वश्वा यथा तथोद्यते, तथापि सुभद्रा न श्वश्वे कुप्यति, यतस्तया जैनो धर्मः पाल्यते । गुरुः सदा शिष्याय हितमेव वाञ्छत्यतो गुरोविनयेन शीघ्रं मोक्षं विन्दन्ते शिष्याः, ततश्च गुणेषु श्रेष्ठो विनयः । 7. या इच्छा गुरोः सैव इच्छा यस्य शिष्यस्य सः शिष्यः सर्वेषु शिष्येषु श्रेष्ठोऽस्ति । 8. कुलेषु यथा आदिनाथस्य जिनस्य कुलं श्रेष्ठमस्ति, पुष्पेषु यथा कमलं श्रेष्ठमस्ति तथा तीर्थेषु शत्रुञ्जयः श्रेष्ठः अस्ति । शत्रुञ्जयेण तुल्यः कोऽपि तीर्थः पृथ्व्यां नास्ति । 9. नेत्रेण काणः पादेन खञ्जः अपि यदि भव्यः स्यात् तर्हि मोक्षं लभते । किन्तु, अभव्यः न कदाऽपि मोक्षं लभते । (3) मणिरामा ३५iत२९॥ : [Marks - 9] 1. स्वजनैः ज्ञातिभिरपि वा न मरणस्याऽनन्तरं कोऽपि स्मर्यते । अतः एतादृशः संसारः यैः सम्यक् त्यज्यते ते भव्याः प्राज्ञाश्च । 2. एतैः सर्वैरपि यात्रायै गिरनारः गम्यते, अस्माभिरपि गिरनार एव इष्यते । 3. नेमिनाथेन तीर्थङ्करेण गिरनार आरुह्यते तत्र प्रव्रज्यते तत्रैव च केवलज्ञानं लभ्यते । 4. मया त्वं शस्यसे यदि त्वया एतन्न कोऽपि कथ्यते तद्यपि महावीरेण ___एतत्सर्वं बुध्यते एव ।। स२१ संस्कृतम् - ५ • • परीक्षा-33
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy