________________
.
સંબોધન
P
કર્તા
કર્મ
| धेनूनाम्
< Pam G <
शट
m
संजय ।
(5) पूटती वित :न. |नम भूण/मिति सिंग | नाम | मे.व.] द्वि.व. | प.. 3 नपुंसलिंग ४२९५ | पुष्पेण | पुष्पाभ्याम् | पुष्पैः
मधु ! | मधुनी ! | मधूनि ! अश्रु | अश्रुणी | अश्रूणि
वारि | वारिणी | वारीणि पुंल्दिा | संग्रहान] वह्नये | वह्निभ्याम् | वह्निभ्यः नपुंससिंग अपि४२५॥फले | फलयोः | फलेषु स्त्रीलिंग | संबंध | धेनोः | धेन्वोः |
४२९॥ ऋद्धिना ऋद्धिभ्याम् | ऋद्धिभिः
કર્તા रजनी | रजन्यौ | रजन्यः | संग्रहान | मतये | मतिभ्याम् | मतिभ्यः | संबोधन उद्योग ! | उद्योगौ ! |उद्योगाः !
शठस्य शठयोः | शठानाम् नपुंसलिंग धर्म । क्षेत्रम् | क्षेत्रे | क्षेत्राणि शीर्ष | " मघ४२४/ शीर्षे | शीर्षयोः | शीर्षेषु
वायस ५ | पुंल्सिंग अपान वायसात् वायसाभ्याम् वायसेभ्यः 16 |वाइन| यान | 3 नपुंसलिंग ७२९॥ | यानेन | यानाभ्याम् | यानैः (6) सुधारो :
1. x, सर्वेभ्यो जिनेभ्यो नमः । 9. x, धिक् पापम्, यो हिंसां करोति । 2. x, धर्माद् मोक्षः जायते। | 10. x, अहं सिद्धेस्तुल्यः । 3. x, आशायाः दुःखं जायते । 11. x, सृतं पापेन जीवनेन । 4. x, श्रावको धर्मे स्निह्यति । | 12. x, नेत्रेण काणोऽपि एषः सज्जनः । 5. x, घटाद् जलं संसते। | 13. x, न जलमधितिष्ठामि । 6. x, दोषाद् भयं जीवानाम् । | 14. x, मोक्षाय स्पृहयामि अहम् 7. x, पित्रा सार्धं गच्छामि। |15. x, अहं मम दोषे कुप्यामि । 8. x, संसारे धनमन्तरा न
__ कोऽपि स्वजनः । સરલ સંસ્કૃતમ્ - ૫ .४७.
8416-१/१४७